प्रथमस्य क्रू फ्लाइट् टेस्ट् (CFT) मिशनस्य सज्जतायां बोइङ्ग् इत्यनेन मंगलवासरे द स्टारलाइनर् इति अन्तरिक्षयानं वर्टिकल् इन्टीग्रेशन फैसिलिटी इत्यत्र एकं स्पेस लॉन्च कॉम्प्लेक्स-४१ इति परिवहनं कृतम्, यत् यूएलए लॉन्च् इत्यस्य एट्लास् वी रॉकेट् इत्यनेन सह संलग्नं भविष्यति



“विश्वस्य स्वागतम्, स्टारलाइनर! BoeingSpace’s Starliner spacecraft for th upcoming Crew Flight Test has left the Commercial Crew and Cargo Processin Facility at NASAKennedy ahead of roll to ulalaunch’s Vertical Integratio Facility,” बोइंग् इत्यनेन X.com इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तम्।



"चालकदलयुक्तः उड्डयनपरीक्षा केप कानावेराल् इत्यत्र अन्तरिक्षप्रक्षेपणसङ्कुल-४१ तः सोमवासरे मे ६ दिनाङ्के सायं १०:३४ वादनात् पूर्वं न प्रक्षेपणं लक्ष्यं करोति" इति नासा-संस्थायाः ब्लो-पोस्ट्-मध्ये अजोडत्



सीएफटी इत्यस्य उद्देश्यं नासा-अन्तरिक्षयात्रिकान् परीक्षणविमानचालकान् च बुच् विल्मोर्, सन विलियम्स च मोटेन १० दिवसीयं मिशनं प्रेषयितुं वर्तते यत् स्टारलाइनर-प्रणाल्याः अन्तः-अन्त-पर्यन्तं क्षमतां प्रदर्शयिष्यति



बोइङ्ग् इत्यनेन नासा इत्यस्य वाणिज्यिकदलकार्यक्रमेण सह २०१४ तमे वर्षे स्टारलाइनर इत्यनेन सह अन्तरिक्षस्थानकं प्रति गन्तुं गन्तुं च परिचालनमिशनं fl कर्तुं अनुबन्धः कृतः आसीत् ।



परन्तु तस्य सामना विघ्नानां श्रृङ्खला अभवत् ।



२०१९ तमे वर्षे अस्य प्रथमः अचालकयुक्तः कक्षीय-उड्डयन-मिशनः यथानियोजितः न अभवत् यत् अन्तरिक्षयात्रिकान् th चालकदल-युक्त-उड्डयन-परीक्षणाय जहाजे स्थापयितुं पूर्वं अन्यं प्रयासं कर्तुं आवश्यकम् आसीत् परन्तु कैप्सूलः २०२२ तमे वर्षे था मिशनस्य सफलं पुनरावृत्तिं कृतवान् ।



अस्य चालकदलयुक्तस्य मिशनस्य अपि बहुवारं विलम्बः जातः अस्ति ।



यदि अन्तरिक्षयानं प्रथमे चालकदलयुक्ते अभियाने सफलं भवति तर्हि स्टारलाइनरस्य उपयोगः चतुर्णां अन्तरिक्षयात्रिकाणां, अथवा चालकदलस्य मालस्य च मिश्रणं, नासा-अभियानस्य कृते पृथिव्याः कक्षायां लो-यात्रायाः कृते वहितुं भविष्यति