रविवासरे इन्डोनेशियादेशस्य योग्याकार्टानगरे बैडमिण्टन एशिया जूनियर मिश्रदलचैम्पियनशिपस्य क्वार्टर्फाइनल्-क्रीडायां नवीदिल्ली [भारत] भारतस्य मलेशिया-देशस्य सामना भविष्यति।

पूर्वमेव नकआउट्-पदे योग्यतां प्राप्तवान् भारतेन इन्डोनेशिया-विरुद्धे अन्तिम-समूह-क्रीडायाः कृते स्वस्य सम्पूर्णं पङ्क्ति-परिवर्तनं कृतम् यतः तेन बालिकानां एकल-क्रीडायां तनवी-शर्मा-इत्यस्य विश्रामं दत्त्वा ताजा-मिश्रित-पुरुष-युगल-युग्मयोः क्रीडनं कृतम् बालकस्य एकलस्य रबरस्य वादनस्य दायित्वं ध्रुव नेगी इत्यस्मै दत्तम् ।

शर्मा इत्यस्य स्थाने बालिकानां एकलक्रीडायां क्रीडन्ती नव्या कण्डेरी एकमात्रः खिलाडी आसीत् यः एकं अंकं अर्जितवान् यतः भारतं सर्वेषु मेलनेषु मेजबानं निकटं चालयित्वा अपि १-४ इति स्कोरेन अधः गतः इति भारतस्य बैडमिण्टनसङ्घस्य (BAI) प्रेसविज्ञप्तिपत्रे उक्तम् ).

वंशदेवस्य श्रावणी वालेकरस्य च मिश्रितयुगलसंयोजनं तौफिक आदेर्यस्य क्लेरिन् मुलिया च विरुद्धं उद्घाटनक्रीडायां १४-२१, १६-२१ इति स्कोरेन पराजितः ततः पूर्वं नेगी इत्यस्य ब्यूएन् ओक्टोराविरुद्धं एकघण्टायाः अधिकं युद्धं १४-२१, २१-११ इति स्कोरेन हारितपक्षे समाप्तम् , ११-२१ स्कोररेखा ।

एकवारं भार्गवराम अरिगेला, विश्व तेजगोब्बुरु च बालकयुगलयोः १७-२१, १५-२१ इति स्कोरेन एन्सेल्मुस् प्रसेत्यस्य, पुलुङ्ग रमधानस्य च विरुद्धं हारितौ एकवारं टाई-क्रीडायाः भाग्यस्य निर्णयः अभवत्

ततः नव्या मुतियारा पुष्पितासारी इत्यस्य उपरि २१-१९, २१-१९ इति स्कोरेन विजयं प्राप्य भारतं स्कोरबोर्ड् मध्ये स्थापयति स्म ।

परिणामाः:

भारतं इन्डोनेशियातः १-४ (वंशदेव/श्रावणी वालेकरः तौफिक आदेर्य/क्लैरिन मुलिया १४-२१, १६-२१; ध्रुव नेगी बिस्मो ओक्टोरा १४-२१, २१-११, ११-२१; भरव राम अरिगेला/विश्वेन पराजितः तेज गोब्बुरु 17-21, 15-21 से हार गयी नव्य काण्डेरी बट मुतियारा पुष्पितासारी 21-19, 21-19; .