नवीदिल्ली, बैन् कैपिटल समर्थितः एम्क्यूर् फार्मास्यूटिकल्स इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावः (IPO) जुलाईमासस्य ३ दिनाङ्के प्रारम्भं कर्तुं निश्चितः अस्ति।

रेड हेरिंग् प्रोस्पेक्टस् (RHP) इत्यस्य अनुसारं प्रारम्भिकं शेयरविक्रयणं जुलैमासस्य ५ दिनाङ्के समाप्तं भविष्यति तथा च एंकरनिवेशकानां बोली २ जुलै दिनाङ्के एकदिनस्य कृते उद्घाटिता भविष्यति।

आईपीओ-मध्ये ८०० कोटिरूप्यकाणां इक्विटी-शेयरस्य ताजा-निर्गमनं, प्रवर्तकैः विद्यमान-शेयरधारकैः च १.१४ कोटि-इक्विटी-शेयरस्य विक्रय-प्रस्तावः (ओएफएस) च अन्तर्भवति

ओएफएस-मध्ये ये भागं विक्रयन्ति तेषु प्रमोटरः सतीशमेहता, अमेरिका-आधारित-निजी-इक्विटी-प्रमुखस्य बैन्-कैपिटलस्य सम्बद्धः निवेशकः बीसी इन्वेस्टमेण्ट्स् चतुर्थः च अस्ति

सम्प्रति सतीशमेहता इत्यस्य कम्पनीयां ४१.८५ प्रतिशतं भागः अस्ति तथा च बीसी इन्वेस्टमेण्ट्स् इत्यस्य १३.०७ प्रतिशतं भागः अस्ति ।

नवीनमुद्देः प्राप्तिः ऋणस्य भुक्तिं प्रति सामान्यनिगमप्रयोजनार्थं च उपयुज्यते।

पुणे-नगरस्य कम्पनी Emcure Pharmaceuticals इति संस्था कतिपयेषु प्रमुखेषु चिकित्साक्षेत्रेषु औषध-उत्पादानाम् एकां विस्तृतां श्रेणीं विकसितुं, निर्माणं, वैश्विकरूपेण विपणनं च कर्तुं प्रवृत्ता अस्ति

अस्मिन् मासे प्रारम्भे प्रारम्भिकं भागविक्रयं प्लवितुं सेबी इत्यस्य अनुमतिः प्राप्ता । कोटक महिन्द्रा कैपिटल कम्पनी, जेफरीज इण्डिया, एक्सिस कैपिटल, जेपी मॉर्गन इण्डिया च अस्य मुद्देः पुस्तकचालकाः प्रमुखाः प्रबन्धकाः सन्ति । कम्पनीयाः इक्विटी-शेयराः १० जुलै दिनाङ्के बीएसई-एनएसई-योः सूचीं प्राप्नुयुः इति अपेक्षा अस्ति ।