अत्र पत्रकारैः सह वदन् वी. सोमन्ना अवदत् यत् - "आगामिषु दिनेषु बेङ्गलूरु-नगरे परिसरे च परिवहनव्यवस्थां वर्धयितुं, आवश्यकानि उपायानि च मनसि कृत्वा, अस्माकं कृते सर्कुलर-रेल-जालस्य खाका सज्जा अस्ति।

वर्तमानकाले निर्मितस्य उपनगरीयरेलमार्गजालस्य १० कि.मी दूरे वृत्तीयरेलजालं भविष्यति ।

इयं २८७ कि.मी.दीर्घा रेलमार्गपरियोजना अस्ति, या बेङ्गलूरु-नगरस्य परिसरे वड्डारहल्ली, देवनाहल्ली, मालूर्, हिलालिगे, हेज्जाला, सोलुर्, निदागुण्डा च मार्गेण गच्छति इति केन्द्रीयमन्त्री अवदत्, विस्तृतपरियोजनाप्रतिवेदनं (डीपीआर) निर्मितं भवति इति च अवदत्।

"एतत् दूरदर्शी पदं बेङ्गलूरु-नगरस्य वैश्विक-नगरस्य नाम अर्जनेन सह सङ्गतम् अस्ति, नगरस्य प्रतिष्ठां निर्वाहयितुम् सुविधाः प्रदातुं च उद्दिश्यते।"

"परियोजनायाः अनुमानितव्ययः २३,००० कोटिरूप्यकाणि अस्ति। वयं केवलं राज्यसर्वकारेण भूमिं याचयिष्यामः, व्ययः च केन्द्रसर्वकारेण वहितः भविष्यति। परियोजनायाः उद्देश्यं बेङ्गलूरुदेशे अपि महत्त्वपूर्णं योगदानं दातुं वर्तते। प्रकरणं कृतवान् अस्ति।" अधिकारिभिः सह चर्चा कृता अस्ति, कर्नाटकदेशः अपि अन्यराज्यानां इव अस्मिन् विषये लाभं प्राप्स्यति" इति वी. सोमन्ना अवदत्।

मन्त्री अपि अवदत् यत् भूमिः (उपलब्धता) मुद्दा न भविष्यति यतोहि यत्र यत्र रेलमार्गः उपलभ्यते तत्र तत्र नूतनः पटलः समीपे एव निर्मितः भविष्यति।

"एतत् आगामिषु १० तः १५ वर्षेषु बेङ्गलूरु-नगरस्य वृद्धिं मनसि कृत्वा क्रियते। अधुना परितः ग्रामान् विहाय बेङ्गलूरु-नगरस्य जनसंख्या १.४० कोटि-रूप्यकाणि अतिक्रान्तवती अस्ति" इति सः अपि अवदत्