बेङ्गलूरु, बेङ्गलूरु यातायातपुलिसः मंगलवासरे २३ विद्यालयवाहनचालकानाम् अङ्कं कृतवान् ये कथितरूपेण मद्यपानेन चालयन्ति स्म।

प्रातः ७ वादनतः ९ वादनपर्यन्तं कृते विशेषाभियानस्य कालखण्डे कुलम् ३०१६ विद्यालयवाहनानां जाँचः कृतः, २३ चालकाः मद्यपरीक्षायां सकारात्मकाः इति पुलिसैः उक्तम्।

तेषां विरुद्धं मोटरवाहनकानूनानुसारं अभियोगः कृतः इति संयुक्तपुलिसआयुक्तः एम एन अनुचेथः अवदत्।

तेषां वाहनचालनस्य अनुज्ञापत्रं तत्तत्क्षेत्रीयपरिवहनकार्यालयेभ्यः प्रेषितं यत् अग्रे आवश्यकं कार्यं कर्तुं शक्यते इति सः अवदत्।

"विशेष-अभियानस्य समये ११ वाहनानि फिटनेस-प्रमाणपत्रं विना प्राप्तानि, यत् अग्रे आवश्यककार्याणां कृते सम्बन्धित-आरटीओ-भ्यः समर्पितं भविष्यति। छात्राणां अन्येषां च मार्ग-उपयोक्तृणां सुरक्षां सुनिश्चित्य एतादृशाः विशेष-चालकाः नियमितरूपेण निरन्तरं भविष्यन्ति" इति अनुचेथः अजोडत्।