नवीदिल्ली, नूतनकरव्यवस्थायाः अन्तर्गतं स्वास्थ्यबीमायाः अधिककरलाभाः, एमएसएमई-संस्थानां कृते भुक्तिमान्यतासु शिथिलता, कृषिप्रौद्योगिकीक्षेत्रस्य प्रोत्साहनं च मोदी ३.०-सर्वकारस्य प्रथमबजटात् हितधारकाणां अपेक्षासु अन्यतमम् अस्ति

वित्तमन्त्री निर्मला सीतारमणः वित्तवर्षस्य २०२४-२५ तमस्य वर्षस्य पूर्णं बजटं २३ जुलै दिनाङ्के प्रस्तुतुं निश्चितः अस्ति, यत् नूतनसर्वकारस्य प्रथमं प्रमुखं नीतिदस्तावेजं भविष्यति।

फ्यूचर जेनेरेली इण्डिया इन्शुरन्स कम्पनी इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च अनूप राउ इत्यनेन उक्तं यत् आयकरकानूनस्य धारा ८० डी इत्यस्य अन्तर्गतं स्वास्थ्यबीमाप्रीमियमस्य कटौतीसीमा विगतनववर्षेभ्यः अपरिवर्तिता अस्ति यद्यपि महती वृद्धिः अभवत् देशे सर्वत्र स्वास्थ्यसेवाव्ययस्य विषये।"यदि चिकित्साबीमायाः सीमा महङ्गेन सह सम्बद्धा भवति तथा च प्रतिवर्षं वा द्वे वर्षे एकवारं वा स्वयमेव संशोधिता भवति तर्हि सर्वोत्तमम्। अपि च, स्वास्थ्यबीमाप्रवेशं वर्धयितुं महत्त्वपूर्णत्वात् नूतनकरव्यवस्थायाः कृते लाभस्य विस्तारस्य आवश्यकता वर्तते। अतः, वयम् आशास्महे यत् आगामिनि बजट् स्वास्थ्यबीमाप्रीमियमस्य कटौतीसीमायाः किञ्चित् वृद्धिं घोषयिष्यति" इति राउ अवदत्।

बजाज अलायन्ज जनरल इन्शुरन्सस्य एमडी एण्ड् सीईओ तपनसिंघेलः अवदत् यत् कर्मचारिभ्यः वार्ताकारितदरेण स्वास्थ्यबीमायाः प्रस्तावः, स्वास्थ्यबीमाप्रीमियमस्य जीएसटी न्यूनीकरणं, धारा ८०डी छूटसीमाः वर्धिता इत्यादीनां करलाभानां प्रस्तावः इत्यादीनां सुधारणानां कृते स्वास्थ्यबीमा अधिकं सस्ती सुलभं च भविष्यति, विशेषतः अस्माकं जनसंख्यायाः 'अनुपलब्धमध्यम' खण्डस्य कृते।

सिङ्गेलः अवदत् यत्, "अतिरिक्तं वरिष्ठनागरिकाणां कृते स्वास्थ्यबीमाप्रीमियमस्य कटौतीयाः सीमां हृत्वा तेषां आर्थिकभारः महत्त्वपूर्णतया न्यूनीकरिष्यते।वित्तमन्त्री सर्वकारस्य आर्थिककार्यक्रमं बजटे विन्यस्यति इति संभावना वर्तते।

सीतारमणस्य बजटतः अपेक्षाणां विषये राजीव गान्धी कैंसर संस्थानं शोधकेन्द्रस्य (RGCIRC) मुख्यकार्यकारी डी एस नेगी उक्तवान् यत् भारते कैंसर-परिचर्यायाः सुधारणे ध्यानं महत्त्वपूर्णम् अस्ति तथा च इम्यूनोथेरेपी, व्यक्तिगत-चिकित्सा, अधिकाधिकाः रोगिणः एतानि अत्याधुनिकचिकित्साविधानानि प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य।

"आयुषमानभारतस्य विस्तारः ७० वर्षाणाम् उपरि आयुषः कृते अतीव लाभप्रदः भविष्यति। तथापि वर्तमानकाले ५ लक्षरूप्यकाणां कवरेजसीमा कैंसर इत्यादीनां गम्भीररोगाणां कृते पर्याप्तं न भवेत्, यत्र चिकित्साव्ययः १५-२० लक्षरूप्यकाणां यावत् भवितुम् अर्हति .अतः कर्करोगरोगिणां कृते पर्याप्तवित्तीयसमर्थनं सुनिश्चित्य कर्करोगसदृशानां गम्भीररोगाणां कवरेजसीमां वर्धयितुं विचारः अत्यावश्यकः इति नेगी अजोडत्।

भारतं निकटभविष्यत्काले ५ खरब-अमेरिकीय-अमेरिकीय-अर्थव्यवस्थां कर्तुं, २०४७ तमे वर्षे देशं 'विक्षित-भारत'रूपेण परिणतुं च शीघ्रं सुधारं कर्तुं पदानि बजट्-मध्ये समाविष्टानि भवितुम् अर्हन्ति |.

बजटस्य पूर्वं भारतीयचिकित्साप्रौद्योगिकीसङ्घस्य अध्यक्षः पवनचौदरी उक्तवान् यत् भारते चिकित्सासाधनानाम् उपरि सीमाशुल्कं करं च विश्वस्य सर्वाधिकेषु अन्यतमम् अस्ति यत् प्रत्यक्षतया रोगीनां किफायतीत्वं प्रभावितं करोति।"अपरपक्षे सिङ्गापुर, हाङ्गकाङ्ग, इटली, नॉर्वे इत्यादयः देशाः तादृशं शुल्कं न आरोपयन्ति। ऑस्ट्रेलिया-जापान-देशयोः न्यूनतमं ०.५ प्रतिशतं शुल्कं एव भवति, यदा तु अमेरिकादेशे २ प्रतिशतं शुल्कं भवति, चीनदेशे च ३ प्रतिशतं यावत् ।

"एतत् तीव्रविपरीतता भारते कानूनी-सेवा-प्रतिश्रुतिभिः समर्थितानां चिकित्सा-उपकरणानाम् अवैध-आयातस्य जोखिमं जनयति। अपि च, एतादृशव्यापारेण भारतसर्वकारस्य शुल्क-राजस्वं न्यूनीकरिष्यते" इति सः अवदत्।

टैक्स कनेक्ट् एडवाइजरी सर्विसेज एलएलपी इत्यस्य भागीदार विवेक जालन इत्यनेन उक्तं यत् सूक्ष्म, लघु तथा मध्यम उद्यमानाम् अनुशंसानाम् अनुसारं आयकर अधिनियमस्य धारा 43 बी (ज) AY 24-25 तः प्रवर्तिता। परन्तु अधिनियमस्य धारा ४३ख(ज) अन्तर्गतं देयानाम् अस्वमतेः संरेखणं एमएसएमई-अधिनियमेन सह कृतम् अस्ति, यस्मिन् अधिकतमं ४५ दिवसेषु एसएमई-सङ्घस्य कृते भुक्तिः कर्तव्या इति अपेक्षा अस्ति"वर्तमानव्यापारे यत्र ६०-९० दिवसानां ऋणकालः आदर्शः अस्ति तत्र एतत् कठिनम् अस्ति।"

"अस्मिन् बजटे अपेक्षा अस्ति यत् एतत् प्रावधानं शिथिलं/संशोधितं भविष्यति यत् CGST Act w.r.t. disallowance इत्यनेन सह समानं संरेखितं भविष्यति यदा SMEs कृते भुक्तिः 180 दिवसेषु न भवति। अतः, यदि करदाता 180 दिवसेषु SME कृते भुक्तिं न करोति , तदा तस्य आयस्य उपरि व्ययः पुनः योजितः भवेत्" इति सः अवदत्।

बजटस्य प्रतीक्षया अरहस्य मुख्यकार्यकारी सौरभरायेन स्थायित्वस्य भूस्थानिकप्रौद्योगिक्याः च पर्याप्तनिवेशस्य महती अपेक्षाः प्रकटिताः।सः अवदत् यत् वयं नवीकरणीय ऊर्जापरियोजनानां प्रति महत्त्वपूर्णं आवंटनं, हरितप्रौद्योगिकीम् आलिंगयन्तः कम्पनीनां कृते प्रोत्साहनं च प्रत्याशामः।

तदतिरिक्तं रायः अवदत् यत् कृषि-प्रौद्योगिकी-नवाचारानाम् उन्नयनं, टेक्-कम्पनीनां कृते कर-प्रोत्साहनं प्रदातुं, मानव-पूञ्जी-विकासे निवेशः च स्थायि-वृद्धिं चालयितुं अत्यावश्यकम् अस्ति |.

जियोस्पैशियल वर्ल्ड इत्यस्य संस्थापकः मुख्यकार्यकारी च संजयकुमारः अवदत् यत् डिजिटल ट्विन प्रौद्योगिक्याः शक्तिं पूर्णतया उपयोक्तुं केन्द्रीयबजटे तस्मै समर्पितं धनं आवंटनं महत्त्वपूर्णम् अस्ति।"एतत् आवंटनं डिजिटल-युग्मानां व्यापकरूपेण स्वीकरणस्य, चालन-दक्षता-लाभस्य, व्यय-बचनस्य, आधारभूत-संरचना-परियोजनानां च उन्नत-निर्णयस्य च सुविधां करिष्यति। अस्मिन् प्रौद्योगिक्यां निवेशं कृत्वा भारतं महत्त्वपूर्ण-दीर्घकालीन-लाभान् प्राप्तुं शक्नोति, यथा वर्धितं सम्पत्ति-प्रबन्धनं, न्यूनीकृतम् अवकाशसमये, पर्यावरणीयचुनौत्यस्य प्रति लचीलापनं च वर्धितम्" इति कुमारः अवदत्।

२०१९ तमस्य वर्षस्य सामान्यनिर्वाचनानन्तरं मोदीसर्वकारस्य द्वितीयकार्यकाले सीतारमणः वित्तविभागस्य प्रभारं दत्तवान्, स्वतन्त्रभारते प्रथमा पूर्णकालिकमहिलावित्तमन्त्री अभवत्