राज्यसर्वकारेण अनिवासीयक्षेत्रेषु अनिवासीकरं त्रिगुणं यावत् वर्धितम् आसीत् ।

बिहार-उद्योग-सङ्घस्य अध्यक्षः सुभाष-पटवारीः अवदत् यत् अस्मिन् खण्डे कर-वर्धनम् अप्रत्याशितरूपेण स्थले सर्वथा व्यावहारिकं नास्ति। राज्यसर्वकारेण तस्य समीक्षा करणीयम्।

“अनिवासीकरवर्धनविषये उद्योगिभ्यः अन्येभ्यः औद्योगिकसंस्थाभ्यः च सूचनाः प्राप्नुमः । अस्य कारणात् राज्यस्य सर्वे उद्यमिनः व्यापारिणः च दुःखं प्राप्नुवन्ति। राज्ये लघुव्यापारिणां संख्या अतीव अधिका अस्ति, ते स्वजीविकायाः ​​कृते व्यापारे प्रवृत्ताः सन्ति” इति पटवारी अवदत्।

“तेषां उपरि एतादृशं अतिरिक्तं आर्थिकभारं स्थापयितुं न न्याय्यम् । सर्वकारः पूर्वमेव उद्यमिनः व्यापारिणां च उपरि जीएसटी, व्यावसायिककरः, आयकरः, ईपीएफओ, ईएसआईसी, प्रदूषणम् इत्यादीनां बहुविधकररूपेण करं संग्रहयति अस्य अभावेऽपि गैर-आवासीयसम्पत्त्याः करस्य अप्रत्याशितवृद्ध्या एकः... तेषु अतिरिक्तं आर्थिकभारः। एतेन राज्यस्य व्यापारिणः निरुत्साहिताः भविष्यन्ति तथा च राज्यस्य राजस्वस्य उपरि प्रतिकूलः प्रभावः भविष्यति। पूर्वं वयं ज्ञापनपत्रं दत्तवन्तः परन्तु तस्मिन् केनापि ध्यानं न दत्तम्” इति पटवारी अवदत्।

यदि वृद्धिः अतीव आवश्यकः तर्हि अधिकतमं १०% यावत् एषा वृद्धिः कर्तव्या इति सः अवदत् ।

राज्यसर्वकारेण ११ वर्गाः वाणिज्यिकप्रतिष्ठानाः कृताः यत्र करवृद्धिः कृता अस्ति ।

सम्प्रति होटेल्, बार, हेल्थक्लब्, जिम, क्लब, विवाहशाला च पूर्वकरस्य तुलने ३ गुणाधिकं वार्षिककरं दातव्यम् अस्ति ।

२५० वर्गफीट् अधिकं स्थानं येषु दुकानेषु भवति, शोरूम्, शॉपिङ्ग् मॉल, सिनेमा हॉल, मल्टिप्लेक्स, अस्पताल्, प्रयोगशाला भोजनालयः, अतिथिगृहाणि च प्रतिवर्षं १.५ गुणा करं दातव्यं भवति

वाणिज्यिककार्यालयाः, वित्तीयसंस्थाः, बीमाकम्पनीकार्यालयाः,बैङ्काः, निजीचिकित्सालयाः, नर्सिंगहोमानि च २ गुणाधिकं करं ददति।