अजीतसिंहः आरोपितवान् यत् जदयू-सङ्घस्य शीर्षनेतृत्वेन दलस्य कार्यकर्तृणां विश्वासे न गृहीत्वा बृहत् निर्णयाः कृताः। फलतः श्रमिकाः स्थले अटपटे परिस्थितेः सामनां न कुर्वन्ति यया भागसङ्गठनं प्रतिकूलरूपेण प्रभावितं भवति, अतः सः जदयू-सङ्घस्य प्राथमिकसदस्यतायाः त्यागपत्रं दत्तवान् इति अजीसिंहः अवदत्।

सः जदयू-राज्यस्य अध्यक्षाय उमेशकुशवाहा इत्यस्मै अपि लिखितवान् यत् सः तत्कालं प्रभावेण स्वस्य त्यागपत्रं स्वीकुर्यात् इति।

अजीतसिंहः अवदत् यत्, “अस्माभिः चिन्तितम् आसीत् यत् मुख्यमन्त्री (नीतीशकुमारः) राज्यसम्बद्धनिर्णयान् करिष्यति, परन्तु लोकसभानिर्वाचनस्य द्वयोः चरणयोः अनन्तरम् अपि बिहारसम्बद्धे एनडीएद्वारा कोऽपि घोषणा न कृता।

“पीएम नरेन्द्रमोदी बिहारस्य विशेषपदवीविषये किमपि न उक्तवान्। केचन भाज-नेतारः मुक्ततया अवदन् यत् संविधानं परिवर्तयिष्यामः इति। भाजपायाः एजेण्ड् एकं मोडं गृहीतवान् यत् देशस्य लोकतन्त्राय खतरनाकं भवति, परन्तु सी नीतीशकुमारः तस्य नियन्त्रणार्थं किमपि पदं न गृहीतवान्” इति सः अजोडत्।

“भाजपायाः एतस्य वृत्तेः कारणेन समाजे चिन्ता वर्तते। एतादृशे सति मम कृते जनान् एनडीए-पक्षे मतदानं कर्तुं प्रार्थयितुं कठिनं जातम् । अतः जदयू-सङ्घस्य प्राथमिकसदस्यतायाः त्यागपत्रं दत्तवान्” इति सः अवदत्।

अजीतसिंहः जगदानन्दसिंहस्य अनुजः पुत्रः, बक्सरतः राजदस्य प्रत्याशी o सुधाकरसिंहस्य अनुजः च अस्ति ।

२०२२ तमस्य वर्षस्य एप्रिलमासे जदयू-सङ्घस्य सदस्यतां प्राप्तुं पूर्वं सः राजद-सङ्गठने आसीत् ।किन्तु तया भागेन तस्मै किमपि महत् पदं न दत्तम् । तस्य कनिष्ठः भ्राता पुनीतसिंहः अपि i राजदः अस्ति ।