“शिक्षाविभागस्य नूतनाः निर्देशाः बालकानां शिक्षकाणां च विरुद्धं क्रूरता, गुण्डा च भवन्ति । अहं मुख्यमन्त्रिणा सह वार्तालापं करिष्यामि, छात्राणां, शिक्षकानां, अभिभावकानां च पक्षतः हस्तक्षेपं कर्तुं तं वक्ष्यामि” इति ज्ञानुः अवदत्।

शुक्रवासरे काङ्ग्रेसराज्यस्य पूर्वाध्यक्षः मदनमोहनझा अपि मुख्यमन्त्री नीतीशकुमाराय पत्रं लिखितवान् यत् सः अस्मिन् विषये हस्तक्षेपं करोतु।

“प्रातः ६वादने विद्यालये उपस्थितिः छात्राणां शिक्षकाणां वा कृते न सम्भवति। इट इ अपि एकः दुष्टः विचारः छात्राणां कृते मध्याह्ने विद्यालयान् त्यक्त्वा hea wave इत्यस्य कारणात्। तेषां रोगस्य सम्भावना वर्धते” इति ज्ञानुः अवदत्।

शिक्षाविभागेन अपरमुख्यसचिवस्य के.के पाठकस्य निर्देशेन सर्वाणि सरकारीविद्यालयानि प्रातः ६ वादनतः अपराह्ण १.३० वादनपर्यन्तं उद्घाटयितुं निर्देशः दत्तः।

“अध्यापनकार्यं प्रातः ६ वादनतः अपराह्ण १२ वादनपर्यन्तं भविष्यति, अध्यापकानाम् अपराह्ण १.३० वादनपर्यन्तं विद्यालये एव तिष्ठितव्यं भविष्यति” इति नूतनसर्वकारेण उक्तम्।

पूर्वं छात्राणां शिक्षकाणां च कृते प्रातः ६.३० वादनतः ११.३० वादनपर्यन्तं विद्यालयस्य समयः आसीत् ।

शिक्षाविभागेन ग्रीष्मकालीनावकाशदिनानि अपि न्यूनीकृतानि सन्ति।