जलसंसाधनविभागस्य सर्वेक्षणानुसारं गतचतुर्वर्षेभ्यः गंगानद्याः जलस्तरस्य निरन्तरं न्यूनता वर्तते।

सर्वेक्षणेन ज्ञायते यत् भागलपुरे गंगानद्याः औसतजलस्तरः गतवर्षे २७ मीटर् आसीत् यत् अधुना २०२४ तमे वर्षे २४.५० मीटर् यावत् न्यूनीकृतम् अस्ति, यत् अधिकं न्यूनं भवति।

सर्वेक्षणेन ज्ञायते यत् अन्यनद्याः, बिहारदेशात् गच्छन्तीनां, यथा घागरा, कमलाबालन, फाल्गु, दुर्गावती, कोसी, गण्डक, बुर्हीगण्डक इत्यादीनां जलस्तरः अपि बहुधा न्यूनः अभवत्।

“गङ्गायाः जलस्तरः निरन्तरं न्यूनः भवति । गङ्गायाः उपरि यत् निर्माणकार्यं क्रियते तस्य कारणेन संकटे अस्ति। गंगानद्याः उपरि बहवः सेतुः निर्मिताः सन्ति, गङ्गायाः तटे अपि निर्माणकार्यं निरन्तरं प्रचलति” इति गङ्गा बचाओ अभियान इति कार्यक्रमस्य आरम्भं कृतवान् गुड्डू बाबा अवदत्।

सः अवदत् यत् पटनानगरस्य गङ्गानद्याः तटे अपि समुद्रीय-अभियानस्य निर्माणं कृतम् अस्ति, अन्ये निर्माणानि तु तस्याः तटे अविरामं प्रचलन्ति।

सः अवदत् यत् राज्ये अन्यनद्याः अपि स्थितिः अतीव दुर्गता अस्ति यतोहि नद्यः गादः निरन्तरं वर्धमानः अस्ति।

“गङ्गानद्याः प्रतिवर्षं ७३६ मेट्रिकटनं गादं प्रवहति” इति गुड्डूबाबा अवदत् ।

ततः पूर्वं मुख्यमन्त्री नीतीशकुमारः गंगानद्याः गादस्य स्वच्छतायाः विषये मोदीसर्वकारेण राज्यस्य साहाय्यं कर्तुं निरन्तरं याचितवान् अस्ति।

अपेक्षा अस्ति यत्, नीतीशकुमारस्य एनडीए-सर्वकारस्य समर्थनस्य अनन्तरं केन्द्रसर्वकारेण गादस्य विषयस्य अन्यपरियोजनानां च सर्वोच्चप्राथमिकता भविष्यति।