तेषु पटनानगरे २७ जनाः चिह्निताः सन्ति । पटना-देशस्य अन्तः अजीमाबाद-क्षेत्रं विशेषतया प्रभावितम् अस्ति, यत्र १३ प्रकरणाः अभिलेखिताः, कङ्करबाग-बङ्कीपुर-क्षेत्रेषु पञ्च-पञ्च-प्रकरणाः ज्ञाताः ।

शनिवासरे राज्यराजधानीयां डेंगू-रोगेण द्वौ अपि मृतौ, राज्ये अस्य रोगस्य कारणेन मृतानां संख्या पञ्चः अभवत् ।

पटनातः परं अन्येषु मण्डलेषु अपि प्रकरणानाम् वृद्धिः दृश्यते । गत २४ घण्टेषु समस्तीपुरे पञ्च, सारणनगरे चत्वारः नूतनाः संक्रमणाः प्राप्ताः।

स्थितिः अधिकाधिकं आतङ्कजनकं भवति, स्वास्थ्याधिकारिणः च कोरोनाविषाणुस्य प्रसारं नियन्त्रयितुं प्रभावितक्षेत्रेषु आवश्यकचिकित्सासहाय्यं च स्वप्रयत्नाः तीव्रं कुर्वन्ति।

सम्प्रति सम्पूर्णे पटनादेशे विभिन्नेषु सरकारी-गैरसरकारी-अस्पतालेषु ४५ तः अधिकाः डेंगू-रोगिणः चिकित्सां प्राप्नुवन्ति ।

जनवरीमासादारभ्य कुलम् १,१२३ डेंगू-प्रकरणाः ज्ञाताः, पटना-नगरं विशेषतया प्रभावितम् अस्ति, येषु ५२३ प्रकरणाः सन्ति ।

पटनानगरस्य अतिरिक्तं मुजफ्फरपुर, समस्तीपुर, सिवान, पश्चिमचम्पारण इत्यादिषु जिल्हेषु अपि महती संख्यायां डेंगू-रोगाः सन्ति । राज्ये वायरल् फ्लू-प्रकरणानाम् वर्धनेन स्थितिः अधिका भवति ।

जिला संक्रामक रोग नियन्त्रण अधिकारी डॉ. सुभाषचन्द्र प्रसाद ने जनपरामर्श जारी किया है।

“अहं निवासिनः आग्रहं करोमि यत् ते मशकजालस्य अधः निद्रां कुर्वन्तु, दंशात् रक्षणार्थं मशकनाशकानाम् उपयोगं कुर्वन्तु । मशकस्य प्रजननं निवारयितुं स्थगितजले मट्टीतेलं वा अन्यं रसायनं वा सिञ्चन्तु इति अपि वयं जनान् आहूतवन्तः। निवासिनः स्वगृहस्य परितः जलं न सञ्चयितुं, ऋतुकाले शीतलकेषु जलं न स्थापयितुं, नियमितरूपेण शीतलकस्य पृष्ठतः जाँचं कुर्वन्तु यत् जलं न सङ्गृह्यते इति सुनिश्चितं कुर्वन्तु” इति डॉ. प्रसादः अवदत्।