सहरसा (बिहार), बिहारे बुधवासरे अन्यः सेतुपतनः अभवत्, येन राज्ये सप्ताहत्रयस्य कालखण्डे एतादृशी १३तमः घटना अभवत् इति एकः अधिकारी अवदत्।

सहरसामण्डलस्य महिषी ग्रामे पूर्वदिने सेतुः पतितः इति सः अवदत्।

“लघुसेतुः वा कारणमार्गः वा भवेत् । मण्डलाधिकारिणः तत्स्थानं प्रति प्रस्थिताः सन्ति। वयं घटनायाः विषये अधिकानि सूचनानि संग्रहीतुं प्रयत्नशीलाः स्मः” इति अतिरिक्तसमाहर्ता (सहरसा) ज्योतिकुमारः अवदत्।

तत्र कस्यापि चोटस्य, मृत्योः वा सूचनाः न प्राप्ताः ।

सिवान, सारण, मधुबनी, अररिया, पूर्वचम्पारण, किशनगंज इत्यादिभ्यः विभिन्नेभ्यः जिल्हेभ्यः सेतुपतनस्य घटनानां श्रृङ्खलायाः सन्दर्भे बिहारसर्वकारेण न्यूनातिन्यूनं १५ अभियंताः निलम्बिताः।

मुख्यमन्त्री नीतीशकुमारः गतसप्ताहे अधिकारिभ्यः निर्देशं दत्तवान् यत् राज्यस्य सर्वेषां पुरातनसेतुषु सर्वेक्षणं कृत्वा तानि चिन्वन्तु येषां तत्कालं मरम्मतस्य आवश्यकता वर्तते।