कोसी, बागमती, गण्डक, बुढ़ीगण्डक, गंगा, सोन्, पुनपुन् इत्यादीनां नद्यः उच्चैः प्रवाहिताः सन्ति किन्तु सम्प्रति खतराचिह्नात् अधः सन्ति ।

एकस्य अधिकारीणः मते रविवासरे सायं कोसी-बैरेज्-नगरात् १,९६,४०५ क्यूसेक्-जलस्य निर्वहनं जातम् ।

पटनानगरस्य दीघाघाटे गंगानद्याः जलस्तरः ४५ मीटर् आसीत् यदा तु पटनानगरस्य गान्धीघाटे यत्र खतराचिह्नं ४८.६० मीटर् अस्ति तत्र खतराचिह्नं ५०.४५ मीटर् अस्ति तथा च ४३ मीटर् अस्ति। हस्तिदहस्य गंगानद्याः स्तरः ३५.२२ मीटर् आसीत्, संकटचिह्नं तु ४१.७६ मीटर् अस्ति ।

भोजपुरमण्डलस्य कोइलवारस्य सोननदी ४६.२१ मीटर् यावत् प्रवहति स्म, संकटचिह्नं ५५.५२ मीटर् अस्ति।

श्रीपालपुर-पटना-नगरस्य पुनपुन-नद्याः जलस्तरः ४४.६६ मीटर् आसीत्, यत् ५०.६० मीटर्-संकट-चिह्नात् अधः अस्ति ।

किञ्चित् विलम्बानन्तरं मानसूनः राज्ये आगतः, सामान्यापेक्षया ५४.४ मि.मी. परन्तु अररिया, किशनगञ्ज इत्यादिषु केषुचित् मण्डलेषु सामान्यतः उपरि वर्षा अभवत् । सामान्यवृष्टिः १३३.३ मि.मी.

मौसमविभागेन पश्चिमचम्पारण, पूर्वचम्पारण, किशनगंज, सीतामढ़ी, शिवहर, मधुबनी, सुपौल, अररिया इत्यादिषु अनेकेषु जिल्हेषु भारी वर्षा अलर्ट जारीकृतम् अस्ति।

जलसंसाधनविभागः आपदाप्रबन्धनविभागः च सक्रियरूपेण स्थितिं निरीक्षन्ते। कस्यापि सम्भाव्यजलप्रलयस्य प्रबन्धनार्थं नियन्त्रणकक्षाः कार्यरताः सन्ति । जलप्रलयसम्बद्धानां विषयाणां रक्षणार्थं उपायाः कार्यान्विताः सन्ति। अधिकारिणः उक्तवन्तः यत् ते जोखिमानां न्यूनीकरणाय, जनसुरक्षां च सुनिश्चित्य सक्रियपदं गृह्णन्ति।