जुलैमासस्य प्रथमनवदिनेषु बिहारस्य अनेकजिल्हेषु विद्युत्प्रहारेन ४५ तः अधिकाः जनाः मृताः।

सिवान, गोपालगंज, पूर्वचम्पारण, सुपौल, सहरसा, मधेपुरा, अररिया, पूर्णेया, औरंगाबाद, किशनगंज जिल्हेषु अत्यधिकवृष्टिः भविष्यति, मौसमविभागेन पटना, रोहतास, कैमूर, कटिहार, सीतामढ़ी, मधुबनी इत्यत्र अपि मध्यमवृष्टिः भविष्यति , अन्ये च क्षेत्राणि ।

मौसमविभागस्य अधिकारिणः जनान् आपदाप्रबन्धनाधिकारिभिः निर्गतमार्गदर्शिकानां अनुसरणं कृत्वा सुरक्षां सुनिश्चित्य आहूतवन्तः।

वर्षाकाले इष्टका-उलूखल-भवनेषु स्थातुं, क्षेत्रेषु गन्तुं वा वृक्षाणाम् अधः आश्रयं न ग्रहीतुं, विद्युत्-स्तम्भात् दूरं स्थातुं च जनाः प्रार्थिताः सन्ति

उत्तरबिहारस्य पश्चिमचम्पारण-गोपालगञ्जमण्डलेषु वाल्मीकिनगरगण्डकबैरेजतः जलस्य निर्वहनस्य कारणेन भयंकरः जलप्लावनः भवति।

पश्चिमचम्पारणस्य नौतनखण्डस्य अनेकग्रामेषु जलं प्रविष्टम् अस्ति ।

सोन्वेर्सा-खण्डस्य ग्रामाः जलप्लावनस्य कारणेन द्वीपरूपेण परिणताः सन्ति ।

प्रभावितक्षेत्रेषु निवासिनः आवश्यकसावधानीः स्वीकुर्वन्तु, स्थानीयाधिकारिभ्यः नवीनतमस्य अद्यतनस्य विषये च सूचिताः भवेयुः इति सल्लाहः दत्तः अस्ति।