दरभंगा/बेगूसराय/समस्तीपुर, बिहारस्य पञ्चसु लोकसभाक्षेत्रेषु ९५ लक्षाधिकमतदातानां २२.५४ प्रतिशतं सोमवासरे ११ a पर्यन्तं मताधिकारस्य प्रयोगः कृतः इति अधिकारिणः अवदन्।

५५ अभ्यर्थीनां भाग्यनिर्णयार्थं बिहारस्य पञ्चलोकसभासीटानां मतदानं प्रातः ७ वादने बेगूसराय, उजियारपुर, समस्तीपुर, मुंगेर, दरभंगा इत्यत्र आरब्धम्, सायं ६ वादनपर्यन्तं च भविष्यति इति एकः वरिष्ठः अधिकारी अवदत्।

समस्तीपुरे २३.६९ प्रतिशताधिकाः मतदाताः प्रातः ११ वादनपर्यन्तं २२.८५ प्रतिशतं मुङ्गेरे, २२.७९ प्रतिशतं उजियारपुरे, २२.७३ प्रतिशतं i दरभंगायां, २०.९३ प्रतिशतं च बेगूसरायनगरे स्वस्य मताधिकारं प्रयुक्तवन्तः।

५,३९८ मतदानकेन्द्रेषु प्रायः ९५.८५ लक्षं निर्वाचकाः स्वस्य मताधिकारस्य प्रयोगं कर्तुं योग्याः सन्ति इति अधिकारी अवदत्।

केन्द्रीयमन्त्री गिरिराजसिंहः बेगूसरायतः पुनः निर्वाचनं याचते यत्र हि प्राथमिकविरोधी भाकपाया अवधेशरायः अस्ति। सिंहः २०१९ तमस्य वर्षस्य लोकसभानिर्वाचने अस्मिन् एव सीट्-मध्ये जेएनयू-छात्रसङ्घस्य पूर्वाध्यक्षं कन्हैयाकुमारं पराजितवान् आसीत् ।

उजियारपुरे यत्र मतदातानां संख्या सर्वाधिकं न्यूना अस्ति १७.४८ लक्षं किन्तु अधिकतमं १३ अभ्यर्थिनः आतिथ्यं कुर्वन्ति, केन्द्रीयगृहराज्यमन्त्री नित्यानन्दरायस्य लक्ष्यं क्रमशः तृतीयवारं कार्यं कर्तुं वर्तते। तस्य मुख्यः प्रतिद्वन्द्वी राजजे वरिष्ठः नेता पूर्वराज्यमन्त्री च आलोक मेहता अस्ति ।

पूर्वं रोसेरा इति नाम्ना प्रसिद्धं समस्तीपुरं नीतीशकुमारमन्त्रिमण्डले जदयू-वरिष्ठनेतृणां मन्त्रिणां च बोट्-सन्ततिः - काङ्ग्रेसस्य सनी हजारी-लोजपा-पक्षस्य शम्भवीचौधरी च (रामविलासः) - युद्धक्षेत्रं प्रस्तुतं करोति

सनी महेश्वर हजारी इत्यस्य पुत्रः अस्ति यः जदयू-टिकटेन i २००९ तमे वर्षे एतत् आसनं जित्वा आसीत्, शम्भवी तु नीतीशकुमारमन्त्रिमण्डले मन्त्री अशोकचौधरी इत्यस्य पुत्री अस्ति