नवादा (बिहार)/नई दिल्ली, यूजीसी-नेट परीक्षा संचालने कथिता अनियमितता जाँचयन्त्याः सीबीआई-दलस्य बिहारस्य नवादा-राज्यस्य रजौली-क्षेत्रे स्थानीयजनैः कथितरूपेण आक्रमणं कृतम्, तदनन्तरं केन्द्रीय-एजेन्सी, अधिकारिणः रविवासरे अवदन्।

शनिवासरे एषा घटना तदा अभवत् यदा सीबीआई-दलः केषाञ्चन संदिग्धानां पन्थानं कृत्वा कसियाडीह-ग्रामं गतः इति ते अवदन्।

नवादा-नगरस्य पुलिस-अधीक्षकस्य कार्यालयेन विज्ञप्तौ उक्तं यत्, "शनिवासरे सायं ४.३० वादने रजौली-पुलिस-स्थानस्य अधिकारक्षेत्रे स्थिते कसियाडीह-ग्रामे ग्रामजनसमूहेन सीबीआई-अधिकारिणां दलं घेरोड्, मैनहैल्ड्, आक्रमणं च कृतम् .

तत्र उक्तं यत्, "सूचना प्राप्तस्य तत्क्षणमेव रजौली-पुलिस-स्थानस्य स्टेशन-हाउस-अधिकारिणः (SHO) नेतृत्वे पुलिस-अधिकारिणां दलं तत्स्थानं प्राप्य ग्रामजनानां शान्तिं कृतवान्, तदनन्तरं स्थितिः नियन्त्रणे आगतवती।

पुलिसेन प्रकरणं रजिस्ट्रेशनं कृत्वा घटनासम्बद्धे चत्वारः जनाः गृहीताः।

अस्मिन् आक्रमणे सीबीआइ-वाहनस्य चालकस्य मामूली चोटः अभवत् इति विश्वासः अस्ति इति सूत्रेषु उक्तम्।

स्थानीयपुलिसपदाधिकारिणां मते ग्रामजनानां मनसि आसीत् यत् एते जासूसाः धोखेबाजाः सन्ति ये स्वस्य मोबाईलफोनसङ्ख्यायाः स्थानस्य आधारेण यूजीसी-नेटप्रश्नपत्रस्य लीकप्रकरणे कथितरूपेण सम्बद्धानां केषाञ्चन संदिग्धानां अन्वेषणं कुर्वन्तः ग्रामं प्राप्तस्य अनन्तरं सीबीआई-अधिकारिणः इति मिथ्यारूपेण दावान् कुर्वन्ति .

"यूजीसी-नेट प्रश्नपत्रप्रकरणप्रकरणस्य सन्दर्भे सीबीआई-अधिकारिणः एकं ग्रामजनं - फूलचन्दं - अन्विषन्ति स्म। ते फूलचन्दस्य गृहात् द्वौ मोबाईलफोनौ जप्तवन्तः" इति नवादानगरस्य एकः वरिष्ठः पुलिस-अधिकारी नाम न प्रकाशयितुं शर्तं कृतवान्।

दिल्लीनगरे अधिकारिणः अवदन् यत्, अन्येषु च सर्वकारीयकार्यं, आक्रमणं च कृत्वा आरोपितानां विरुद्धं स्थानीयपुलिसद्वारा प्राथमिकी कृता।

स्थानीयपुलिसः आक्रमणे सम्बद्धान् इति कथितान् चत्वारि जनाः गृहीतवन्तः, तेषां न्यायिकनिग्रहे प्रेषिताः इति ते अवदन्।

इदानीं सीबीआई-संस्थायाः यूजीसी-नेट-कथित-कागज-लीक-प्रकरणस्य सन्दर्भे कुशीनगर-नगरस्य एकं युवकं स्वस्य समक्षं उपस्थितुं आह।

उत्तरप्रदेशस्य कुशीनगरस्य पदरौनापुलिसकोतवालीयां शनिवासरे यः युवकः प्रश्नं कृतवान् तस्य सोमवासरे दिल्लीनगरस्य सीबीआई मुख्यालये अन्वेषणकार्यं कर्तुं कथितम् इति अधिकारिणः अवदन्।

केन्द्रीयशिक्षामन्त्रालयस्य सन्दर्भेण अज्ञातजनानाम् विरुद्धं गुरुवासरे यूजीसी-नेट-पत्र-लीक-प्रकरणे सीबीआई-संस्थायाः प्राथमिकी रजिस्ट्रीकृता आसीत्।

कनिष्ठशोधसहकारिणः, सहायकप्रोफेसराः, पीएचडीविद्वांसः च चयनार्थं यूजीसी-नेट-२०२४ परीक्षा राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) १८ जून दिनाङ्के देशे द्वयोः पालियोः आयोजिता।

परदिने विश्वविद्यालय अनुदान आयोगाय भारतीयसाइबर अपराध समन्वयकेन्द्रस्य (l4C) राष्ट्रियसाइबर अपराधधमकीविश्लेषणैककायाः ​​निवेशाः प्राप्ताः यत् एतत् पत्रं डार्कनेट् इत्यत्र उपलभ्यते, कथितं च सन्देशप्रसारणमञ्चेषु ५-६ लक्षरूप्यकेषु विक्रीयते, सूत्रेषु उक्तम्।

शिक्षामन्त्रालयस्य शिकायतयानुसारं केन्द्रीयगृहमन्त्रालयस्य अन्तर्गतं कार्यं कुर्वतः I4C इत्यस्य निवेशाः "प्राथमिकरूपेण सूचयन्ति यत् परीक्षायाः अखण्डतायाः क्षतिः अभवत् स्यात्" इति अधिकारिणः अवदन्।