राज्यसर्वकारकर्मचारिणां महती भत्ता ९ प्रतिशतं वर्धिता अस्ति, अन्तरजिल्लायात्रायै परिवहनविभागाय ४०० नवीनबसयानानां अनुमोदनं कृतम् अस्ति।

मलनिकासीकर्मचारिणां कृते मृत्योः सन्दर्भे, कार्यं कुर्वन्तः, ३० लक्षरूप्यकाणां क्षतिपूर्तिः सर्वकारेण अनुमोदितः अस्ति।

बिहारस्य मुजफ्फरपुर, गया, दरभंगा, भागलपुरनगरेषु मेट्रोपरियोजनानां कृते अपि मन्त्रिमण्डलेन ७०२ कोटिरूप्यकाणां अतिरिक्तं विनियोजितम् अस्ति।

३१ जिल्हेषु नूतनानि औद्योगिकक्षेत्राणि विकसितुं अपि निर्णयः कृतः अस्ति, यत्र अरवाल, जमुई, कैमूर, सारण, शिओहर, शेखपुरा, बाङ्का च इत्यत्र आदर्श औद्योगिकक्षेत्राणि सन्ति

मन्त्रिमण्डलेन जिल्लामुख्यालये पटना च सुचारु यातायातप्रवाहः सुनिश्चित्य ई-रिक्शास्थानकानि निर्मातुं अपि निर्णयः कृतः।

अस्मिन् सत्रे मुख्यमन्त्री उपमुख्यमन्त्री सम्राट् चौधरी विजयसिन्हा च अन्ये विभागीयमन्त्रिणः अधिकारिणश्च सह सम्मिलिताः।