पटना, बिहारसर्वकारेण राज्ये सद्यःकाले सेतुपतनस्य अन्वेषणार्थं उच्चस्तरीयसमितिः निर्मितवती, यत्र विगत १३ दिवसेषु षट् घटनाः अपि सन्ति।

किशनगञ्जस्य खौसी डाङ्गी ग्रामे रविवासरे नवीनतमः पतनः अभवत्, यत्र २००९-१० तमे वर्षे एमपीएलएडी-निधिना बूण्ड्-नद्याः उपरि निर्मितः लघुसेतुः अभवत्

निर्माणाधीनसेतुसहिताः अधिकांशः पतितः सेतुः राज्यस्य ग्रामीणकार्यविभागेन (RWD) निर्मितः वा निर्मितः वा आसीत्

आरडब्ल्यूडी-मन्त्री अशोकचौधरी मंगलवासरे अवदत् यत् मुख्य-इञ्जिनीयरस्य नेतृत्वे समितिः एतेषां पतनानां पृष्ठतः कारणानां विश्लेषणं कृत्वा आवश्यकसुधारकार्याणां अनुशंसा करिष्यति।

"राज्यस्य विभिन्नेभ्यः भागेभ्यः सेतुपतनस्य अद्यतनघटनानां अन्वेषणार्थं विभागेन मुख्य-इञ्जिनीयरस्य नेतृत्वे उच्चस्तरीयसमित्याः गठनं कृतम्। समितिः कारणानि ज्ञास्यति, उपायान् अपि सुचयिष्यति" इति सः अवदत्।

आरडब्ल्यूडी-निर्मितसेतुसम्बद्धानां घटनानां विषये विशेषरूपेण कार्यं दत्ता समितिः द्वयोः त्रयोः दिवसयोः अन्तः स्वनिष्कर्षान् प्रस्तूयते इति अपेक्षा अस्ति।

चौधरी इत्यनेन प्रारम्भिकप्रतिवेदनानां उल्लेखः कृतः यत् केचन सेतुः अप्रचालिताः सन्ति अथवा परिपालनस्य आवश्यकता अस्ति इति सूचयति।

"उदाहरणार्थं पररियाग्रामे बकरा-नद्याः उपरि नवनिर्मितः १८२ मीटर् व्यासस्य सेतुः जूनमासस्य १८ दिनाङ्के पतितः । पीएमजीएसवाई-अन्तर्गतं निर्मितः, परन्तु असमाप्त-एप्रोच-मार्गाणां कारणेन अद्यापि न उद्घाटितः" इति सः अजोडत्

सेतुमूलेषु, संरचनासु च प्रयुक्तानां सामग्रीनां गुणवत्ता सहितं सर्वेषां पक्षानां सम्यक् परीक्षणं कर्तुं समितिं निर्देशं दत्तवती अस्ति।

केन्द्रीयमन्त्री तथा हिन्दुस्तानी आवाम मोर्चा (धर्मनिरपेक्ष) संस्थापक जीतन राम मंझी इत्यनेन उत्थापितानां चिन्तानां सम्बोधनं कुर्वन् चौधरी प्रत्यक्षतया टिप्पणीं कर्तुं परहेजं कृतवान्।

"राज्ये अकस्मात् एतावता सेतुपतनस्य साक्षी किमर्थम्? लोकसभानिर्वाचनानन्तरं किमर्थं भवति? तस्य पृष्ठतः षड्यंत्रस्य शङ्का अस्ति। सम्बद्धैः अधिकारिभिः तस्य अन्वेषणं करणीयम्" इति माझी अद्यैव अवदत्।

अद्यतनघटनासु मधुबनी, अररिया, सिवान, पूर्वचम्पारणमण्डलेषु पतनं, किशनगञ्जमण्डले विगतषड्दिनेषु सेतुद्वयं पतितम्।