नवीदिल्ली, रियल्टी फर्म बिर्ला एस्टेट्स् प्राइवेट् लिमिटेड् इत्यनेन सोमवासरे उक्तं यत् सः पुणेनगरे १६.५ एकर् भूमिभागं अधिग्रहीतवान् यत् २५०० कोटिरूप्यकाणां अनुमानितराजस्वक्षमतायुक्तस्य आवासपरियोजनायाः विकासाय।

बिर्ला एस्टेट्स् सेन्चुरी टेक्सटाइल्स् एण्ड् इण्डस्ट्रीज लिमिटेड् इत्यस्य शतप्रतिशतम् पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति तथा च आदित्यबिर्लासमूहस्य रियल एस्टेट् उद्यमः अस्ति

कम्पनी पुणे-नगरस्य मञ्जरी-नगरे भूमि-अधिग्रहणेन पुणे-नगरे स्वस्य उपस्थितिं विस्तारयति इति उक्तवती ।

नियामकदाखिले उक्तं यत्, "भूभागः १६.५ एकरेषु विस्तृतः अस्ति यस्य विकासक्षमता प्रायः ३२ लक्षवर्गफीट् अस्ति तथा च अनुमानितराजस्वक्षमता २५०० कोटिरूप्यकाणां भवति।

बिर्ला एस्टेट्स् इत्यस्य एमडी एण्ड् सीईओ के टी जिथेन्द्रन् इत्यनेन उक्तं यत्, "पुणे अस्माकं कृते सामरिकं विपण्यम् अस्ति तथा च एतत् अधिग्रहणं अस्माकं महत्त्वाकांक्षिणां विकासयोजनानां प्रति एकं सोपानम् अस्ति।

पुणे शोलापुर-गलियारे द्रुतगत्या परिवर्तनं भवति इति सः अवदत्।

जिथेन्द्रनः अवदत् यत्, "अस्माकं अभिप्रायः अस्ति यत् मञ्जरीनगरे जीवनस्तरं वर्धयितुं सावधानीपूर्वकं डिजाइनं कृतानि गृहाणि वितरितुं शक्नुमः ये समकालीनवास्तुकलाम् विचारपूर्वकं चयनितसुविधाभिः सह निर्विघ्नतया एकीकृत्य स्थापयन्ति।

बिर्ला एस्टेट्स् प्रमुखबाजारेषु प्रीमियम आवासीय आवासस्य विकासं करोति। कम्पनी स्वस्य भूमिपार्सलस्य विकासं विहाय एकमेव क्रयणद्वारा अपि च सम्पत्ति लघु संयुक्तोद्यमानां माध्यमेन भूमिपार्सलस्य विकासं कुर्वती अस्ति।

दीर्घकालीनरूपेण कम्पनी विश्वस्तरीयानाम् आवासीय-वाणिज्यिक-मिश्र-उपयोग-सम्पत्त्याः विकासे केन्द्रीभूता अस्ति ।