संलग्नसम्पत्तौ जुहूनगरे एकः आवासीयः फ्लैटः अस्ति, यः शिल्पा शेट्टी इत्यस्य नाम्ना अस्ति, पुणेनगरस्य अन्यः आवासीयः बंगलः, राकुन्द्रस्य नामधेयेन इक्विटीशेयराः च सन्ति

वित्तीयजाँच एजेन्सी महाराष्ट्रपुलिसः दिल्लीपुलिसः च वेरिएबल टेक् प्राइवेट लिमिटेड स्वर्गीय अमित भारद्वाज, अजय भारद्वाज, विवेक भारद्वाज, सिम्पी भारद्वाज, महेन्दे भारद्वाज तथा अनेक एमएलएम एजेण्ट् इत्येतयोः विरुद्धं पञ्जीकृतस्य बहुविध-एफआईआर-आधारितस्य अन्वेषणं आरब्धवती आसीत्।

आरोपः कृतः यत् तेषां कृते बिटकॉइनरूपेण प्रतिमासं १० प्रतिशतं प्रतिफलनस्य मिथ्याप्रतिज्ञां कृत्वा जनसामान्यात् o बिटकॉइनरूपेण (२०१७ तमे वर्षे एव ६६०० कोटिरूप्यकाणां मूल्यं) विशालराशिं धनं संग्रहितम् आसीत्

एकत्रितं बिटकॉइनं बिटकॉइनखननार्थं उपयोक्तुं कल्पितम् आसीत्, एकः निवेशकाः क्रिप्टो सम्पत्तिषु विशालं प्रतिफलं प्राप्तुं आसन्।

“किन्तु प्रवर्तकाः निवेशकान् वञ्चयन्ति स्म, अस्पष्टेषु ऑनलाइन-बटुकेषु दुर्गतानि बिटकॉइन-पत्राणि गोपयन्ति स्म । अन्वेषणेन एतदपि ज्ञातं यत् राजकुन्द्रः युक्रेनदेशे बिटकॉइनखननक्षेत्रस्य स्थापनायाः कृते गेन् बिटकॉइन पोन्ज् घोटालस्य मास्टरमाइंडस्य प्रवर्तकस्य च अमितभारद्वाजस्य २८५ बिटकॉइनं प्राप्तवान्” इति ईडी गुरुवासरे जारीकृते वक्तव्ये अवदत्।

उक्तं बिटकॉइनं अमी भारद्वाजेन गुलगुल् निवेशकानां कृते एकत्रितस्य अपराधस्य आयस्य स्रोतः आसीत्।

“यतो हि सौदाः न साकारः, कुन्द्रः अद्यापि २८५ बिटकॉइनस्य कब्जे आनन्दं च धारयति येषां मूल्यं वर्तमानकाले 1000 रुप्यकात् अधिकं भवति । १५० कोटिरूप्यकाणि” इति थ ईडी-अधिकारी अवदत् ।

अन्वेषणकाले थि प्रकरणे बहुविधाः अन्वेषणकार्यक्रमाः कृताः, त्रयः जनाः गृहीताः च।

“सिम्पी भारद्वाजः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ दिनाङ्के, २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के नितिनगौरः, २०२३ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्के निखिलमहाजनस्य च गृहीतौ, ते सर्वे वर्तमानकाले अद्यपर्यन्तं न्यायिक-अभिरक्षणे सन्ति” इति अधिकारी अवदत्

परन्तु मुख्याभियुक्तौ अजय भारद्वाजः महेन्द्रभारद्वाजः च अद्यापि पलायितौ स्तः।

पूर्वं ईडी इत्यनेन ६९ कोटिरूप्यकाणां सम्पत्तिः संलग्नाः आसन् । अस्मिन् अभियोजनस्य शिकायतां २०१९ तमस्य वर्षस्य जूनमासस्य ११ दिनाङ्के, पूरक-अभियोजनस्य शिकायतां २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १४ दिनाङ्के च दाखिला ।

“विशेष पीएमएलए न्यायालयेन अपि तस्यैव संज्ञानं गृहीतम्। अग्रे अन्वेषणं प्रचलति” इति अधिकारी अजोडत्।