मास्को, भारतीयकम्पनयः रूपपुरपरमाणुविद्युत्संस्थानस्य निर्माणे भागं गृह्णन्ति यस्य निर्माणं बाङ्गलादेशे रोसाटोम् इत्यनेन क्रियते इति रूसराज्यपरमाणुनिगमेन मंगलवासरे उक्तम्।

विशेषतः पहाड़पुर-शीतलनगोपुर्-कम्पनी चत्वारि अपि शीतलनगोपुराणि, विद्युत्-एककानां पम्पिंग-स्थानकद्वयं च निर्माति इति प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य रूस-भ्रमणार्थं सज्जीकृते टिप्पण्यां उक्तम्।

मोदी राष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह २२ तमे भारत-रूस-वार्षिक-शिखर-सम्मेलनस्य आयोजनाय रूस-देशे आसीत्, तस्य सह च अत्रत्याः अखिल-रूसी-प्रदर्शन-केन्द्रे, VDNKh-इत्यस्मिन् रोसाटोम्-मण्डपस्य दर्शनं कृतवान्

रूसस्य राज्यसञ्चालितनिगमस्य रोसाटोम् इत्यस्य प्रेससेवाद्वारा प्रकाशितसञ्चिकानां अनुसारं “प्रथमं बाङ्गलादेशस्य परमाणुविद्युत्संस्थानं रूसीनिर्मितं रूपपुरं बाङ्गलादेशस्य राजधानी ढाकातः १६० कि.मी.

“अस्मिन् VVER-1200 रिएक्टर्-युक्तौ विद्युत्-एककद्वयेन सुसज्जितं भविष्यति, यस्य कुल-क्षमता 2,400 मेगावाट् भविष्यति” इति राज्यसञ्चालित-वार्ता-संस्थायाः TASS इति उक्तम् ।

अस्य स्थलस्य रूसी-निर्माणं पूर्वं नोवोवोरोनेज्-एनपीपी-इत्यत्र सफलतया कार्यान्वितम् आसीत् । इदं पीढी III+ संयंत्रं प्रौद्योगिक्यां एकः छलांगः अस्ति, यः अन्तर्राष्ट्रीयसुरक्षाआवश्यकतानां पूर्णतया पूर्तिं करोति इति अत्र उक्तम्।

एप्रिलमासे पूर्वं रोसाटोम्-प्रमुखः अलेक्सी लिखाचेवः बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना इत्यनेन सह कार्यसभायाः अनन्तरं उक्तवान् यत् बाङ्गलादेशः रूपपुर-परमाणुविद्युत्संस्थानस्थले अधिकविद्युत्-एककद्वयं निर्मातुं रुचिं लभते इति।

बाङ्गलादेशे बहुउद्देश्ययुक्तस्य उच्चशक्तियुक्तस्य शोध-अभियात्रिकस्य निर्माणस्य सम्भावना अपि विचारणीया अस्ति यत् विज्ञानस्य परमाणुचिकित्सायाः च क्षेत्रं उन्नतिं करिष्यति इति सः अजोडत्।