बीजिंग, बाङ्गलादेशस्य प्रधानमन्त्री शेख हसीना बुधवासरे अत्र राष्ट्रपतिं शी जिनपिङ्गं तस्याः चीनदेशस्य समकक्षं ली किआङ्गं च मिलितवान् यतः द्वयोः देशयोः २१ सम्झौतेषु हस्ताक्षरं कृतम्, तथा च स्वस्य सामरिकसहकारसम्बन्धान् अधिकं उन्नतयितुं सप्त अधिकपरियोजनानां घोषणा कृता।

चीनदेशः अपि अवदत् यत् सः आगामिवर्षे द्विपक्षीयकूटनीतिकसम्बन्धस्य ५० वर्षाणि अन्येषु विषयेषु ‘बेल्ट् एण्ड् रोड्’ परियोजनानां उच्चगुणवत्तायुक्तं संयुक्तनिर्माणं गभीरं कर्तुं अवसररूपेण ग्रहीतुं इच्छति इति चीनस्य सरकारीसमाचारसंस्थायाः सूचना अस्ति।

घोषितानां नवीनपरियोजनानां मध्ये ‘चीन-बाङ्गलादेश-मुक्तव्यापार-सम्झौतेः संयुक्त-साध्यता-अध्ययनस्य समापनम्’, ‘चीन-बाङ्गलादेश-द्विपक्षीयनिवेशसन्धिस्य अनुकूलनविषये वार्ता-प्रारम्भः’ च आसीत्

सभासु उभौ देशौ स्वस्य "रणनीतिकसाझेदारी" "व्यापकं सामरिकसहकारीसाझेदारी" इति उन्नतिं कर्तुं सहमतौ इति बाङ्गलादेशस्य सरकारीसमाचारसंस्था बाङ्गलादेशसङ्गबादसङ्गस्था (BSS) इति वृत्तान्तः।

“चीनदेशः अनुदानं, व्याजमुक्तऋणं, रियायतीऋणं, वाणिज्यिकऋणं च दत्त्वा बाङ्गलादेशस्य आर्थिकरूपेण चतुर्धा साहाय्यं करिष्यति इति चीनराष्ट्रपतिः हसीना सह द्विपक्षीयसमागमस्य समये अवदत्” इति तया उक्तम्।

सिन्हुआ-पत्रिकायाः ​​समाचारः अस्ति यत् चीनदेशः बाङ्गलादेशस्य समर्थनं करोति यत् सः स्वतन्त्रविदेशनीतेः पालनम् करोति, तस्य राष्ट्रियस्थितेः अनुकूलं विकासमार्गं स्वीकुर्वति, राष्ट्रियसंप्रभुतायाः, स्वातन्त्र्यस्य, प्रादेशिकअखण्डतायाः च रक्षणं करोति, तथा च कस्यापि बाह्यहस्तक्षेपस्य विरोधं करोति।

विदेशमन्त्री डॉ. हसन महमूदः समागमस्य परिणामस्य विषये पत्रकारेभ्यः अवदन् अवदत् यत् चीनराष्ट्रपतिः उभयदेशेभ्यः तान्त्रिकसमित्या एकत्र उपविश्य निर्णयं कर्तुं सहमतः यत् बाङ्गलादेशाय तस्य समर्थनार्थं चतुर्विधं वित्तीयसहायतां कथं दीयते इति विकासः।

“चीनदेशात् प्राप्ता तकनीकीसमितिः शीघ्रमेव बाङ्गलादेशं गमिष्यति” इति सः अवदत् ।

महमूदः अवदत् यत्, चीनदेशस्य राष्ट्रपतिना बाङ्गलादेशस्य प्रधानमन्त्रिणा रोहिंग्या-प्रकरणं उत्थापयितुं बहुपूर्वमेव उक्तं यत्, “शी जिनपिङ्ग् म्यान्मार-सर्वकारेण, अराकान-सेनायाश्च सह वार्तालापं कृत्वा रोहिङ्ग्या-समस्यायाः समाधानार्थं महत्त्वपूर्णां भूमिकां निर्वहति इति प्रतिज्ञां कृतवान्” इति

द्वयोः देशयोः मध्ये संस्कृति-पर्यटन-माध्यम-क्रीडा-आदि-क्षेत्रेषु आदान-प्रदानं, सहकार्यं च प्रवर्तयितुं पक्षद्वयेन आगामिवर्षे ‘चीन-बाङ्गलादेश-जन-आदान-प्रदान-वर्षम्’ आयोजनीयम् |.

ली-हसीना-समागमस्य विषये विवरणं दत्त्वा बीएसएस-संस्थायाः कथनमस्ति यत्, द्वयोः देशयोः प्रतिनिधिमण्डलस्तरस्य वार्तायां हसीना-ली-योः उपस्थितौ सम्झौताः हस्ताक्षरिताः।

द्विपक्षीयवार्तायां मुख्यतया रोहिङ्ग्या-प्रकरणं, व्यापारः, व्यापारः, वाणिज्यः, निवेशः, द्विपक्षीयसम्बन्धाः च विविधक्षेत्रीय-अन्तर्राष्ट्रीय-विषयाणां पार्श्वे दृश्यन्ते स्म

आर्थिक-बैङ्क-क्षेत्रे सहकार्यं, व्यापार-निवेशः, डिजिटल-अर्थव्यवस्था, आधारभूत-संरचना-विकासः, आपदा-प्रबन्धने सहायता, षष्ठ-नव-बाङ्गला-चीन-मैत्रीसेतुनिर्माणं, बाङ्गलादेशात् कृषि-उत्पादानाम् निर्यातः, जन-जन-संपर्कः च इति विषये साधनानि हस्ताक्षरिताः इति बीएसएस-प्रतिवेदने उक्तम्।

हस्ताक्षरितानां साधनानां मध्ये ‘डिजिटल अर्थव्यवस्थायां निवेशसहकार्यस्य सुदृढीकरणविषये एमओयू’; ‘चीनराष्ट्रीयवित्तीयनियामकप्रशासनस्य (NFRA) तथा बाङ्गलादेशबैङ्कयोः मध्ये बैंकिंग-बीमानियामकविषये एमओयू’; ‘बाङ्गलादेशात् चीनदेशं प्रति ताजा आमस्य निर्यातस्य पादपस्वच्छता आवश्यकतायाः एकः प्रोटोकॉलः’; ‘मूलसंरचनासहकार्यं सुदृढीकरणविषये एमओयू,; ‘हरित-निम्न-कार्बन-विकास-सहकार्य-सहयोग-समझौतापत्रम्’ तथा च ‘चीन-देशेन बाङ्गलादेशाय बाढ-ऋतौ यालुजाङ्गबु/ब्रह्मपुत्र-नद्याः जलविज्ञान-सूचना-प्रदानविषये एमओयू-नवीकरणम्’ इति बीएसएस-प्रतिवेदने उक्तम्

पश्चात् हसीना चीनदेशस्य त्रिदिवसीयद्विपक्षीयभ्रमणं समाप्तं कृत्वा ढाकादेशं प्रति प्रस्थिता ।