वाशिङ्गटन, अमेरिकीराष्ट्रपतिः जो बाइडेन् स्वीकृतवान् यत् सः "मञ्चे प्रायः निद्रां गतः" तथा च "अति स्मार्टः नासीत्" यत् डोनाल्ड ट्रम्प इत्यनेन सह प्रथमराष्ट्रपतिविमर्शात् पूर्वं स्वस्य कार्यक्रमं सम्भालितुं शक्नोति, तस्य विनाशकारीप्रदर्शनस्य कारणं तस्य विस्तृतविदेशयात्रायाः दोषं दत्तवान्।

व्हाइट हाउसे द्वितीयकार्यकालं इच्छन् ८१ वर्षीयः बाइडेन् गतसप्ताहे गुरुवासरे रात्रौ स्वस्य पूर्ववर्ती ७८ वर्षीयेन ट्रम्पेन सह प्रथमे दूरदर्शनप्रसारणे राष्ट्रपतिपदविमर्शे ठोकरं खादितवान्, तदा शीर्षस्थे डेमोक्रेट्-पक्षस्य मध्ये अलार्मघण्टाः प्रज्वलिताः यत् वर्तमानः राष्ट्रपतिः शीर्षस्थाने स्थातुं शक्नोति वा इति निर्वाचनात् पूर्वं कष्टप्रदाः मासाः।

व्यक्तिगतआक्रमणैः परिभाषितस्य तेषां प्रायः ९० निमेषात्मकस्य वादविवादस्य कालखण्डे नवम्बर् ५ दिनाङ्के राष्ट्रपतिनिर्वाचने रिपब्लिकनपक्षस्य अनुमानितः उम्मीदवारः ट्रम्पः अमेरिकन-अर्थव्यवस्थायाः, विदेशसम्बन्धस्य, प्रवासस्य च विषये सूक्ष्मतया तर्कं कुर्वन् बाइडेन इत्यनेन सह आरम्भादेव संघर्षं कृतवान्“अहं बहु स्मार्टः नासीत्। अहं द्वे द्वे वारं विश्वस्य परिभ्रमणं कर्तुं निश्चयं कृतवान्...विमर्शात् किञ्चित् पूर्वं” इति मंगलवासरे वाशिङ्गटन-नगरस्य वर्जिनिया-उपनगरे धनसङ्ग्रहे दातृभिः सह वार्तालापं कुर्वन् बाइडेन् अवदत्।

“अहं मम दण्डस्य वचनं न श्रुतवान्...ततः अहं मञ्चे प्रायः निद्रां गतः” इति सः अवदत्, बाइडेन् इत्यस्य उपरि वृद्धावस्थायाः कारणेन व्हाइट हाउसस्य दौडं त्यक्तुं दबावस्य मध्ये।

बाइडेन् इत्यनेन स्वीकृतं यत् तस्य सद्विवादः नासीत्, तथा च प्रदर्शनस्य विषये दुःखितः इति वदन् क्षमायाचनाम् अकरोत् ।"इदं न बहानानि अपितु व्याख्यानम्" इति सः अवदत् ।

धनसङ्ग्रहे राष्ट्रपतिस्य वचनं केवलं षड्निमेषान् यावत् आसीत्, यत् एतादृशेषु अवसरेषु सः यत् वदति तस्मात् दूरं लघुतरम् अस्ति ।

इदानीं श्वेतभवनेन अपि मंगलवासरे स्वीकृतं यत् राष्ट्रपतिः बाइडेन् इत्यस्य “महान (विमर्श)) रात्रौ” नासीत्, परन्तु सः कार्याणि कथं सम्पादयितुं जानाति, आगामिचतुर्वर्षेभ्यः देशं चालयितुं सज्जः इति प्रतिपादितवान्।“प्रमाणतः एतत् किमपि यत् राष्ट्रपतिः अस्य गतगुरुवासरात् बहुवारं स्वयमेव सम्बोधितवान्। प्रथमं वक्तुम् इच्छामि यत् वयं चिन्ताम् अवगच्छामः। वयं प्राप्नुमः। राष्ट्रपतिः महतीं रात्रौ न व्यतीतवान्। यथा भवान् सर्वे जानन्ति तथा च भवतां बहवः वादविवादस्य समये हस्तं प्रसारितवन्तः, राष्ट्रपतिः शीतवान् आसीत्। तस्य स्वरः कर्कशः आसीत्” इति व्हाइट हाउसस्य प्रेससचिवः करिन् जीन्-पियरे स्वस्य दैनिकं वार्ताकारसम्मेलने पत्रकारैः सह अवदत्।

“भवन्तः सर्वे श्रुतवन्तः, अतः एव भवन्तः हस्तं प्रसारितवन्तः। परन्तु अहम् एतत् वक्ष्यामि, राष्ट्रपतिः च गतदिनद्वये एतत् अवदत्, अवश्यमेव वादविवादस्य अनन्तरमेव। सः कार्यं कर्तुं जानाति तथा च सः कार्यं कर्तुं जानाति, न तु वदति इति कारणतः, यतः तस्य अभिलेखः तत् सिद्धयति। यतः सार्धत्रिवर्षं प्रायः चतुर्वर्षं यावत् राष्ट्रपतिस्य अभिलेखः अपूर्वः अस्ति, अमेरिकनजनानाम् कृते प्रसवम् अकरोत्” इति सा अवदत्।

जीन्-पियर् बाइडेन् इत्यस्य स्वास्थ्यस्य, तस्य मानसिकस्वास्थ्यस्य स्थितिः, आगामिचतुर्वर्षपर्यन्तं देशस्य संचालनस्य क्षमता च इति प्रश्नैः प्लावितः आसीत् ।“अन्यत् यत् सः अवदत् यत् अहं योजयिष्यामि तत् अस्ति यत् सः सम्यक् अशुभं च जानाति। सः सत्यं वक्तुं जानाति। पुनः च सः अमेरिकनजनानाम् कृते कथं वितरणं कर्तव्यम् इति जानाति। जो बाइडेन् एकः व्यक्तिः अस्ति, तस्य उपाधिं हरतु, सः कश्चन अस्ति यः दुःखदघटनानां निवारणं कृतवान्। सः कश्चित् तत् शिरसा सम्मुखीकृतवान्। सः कश्चन अस्ति यः एकवारं भवतः पातनं कृत्वा पुनः उत्थापनं कर्तुं जानाति” इति सा अवदत् ।

“तत् किमपि यत् सः अतीव अतीव सम्यक् अवगच्छति अहं च चिन्तयामि, वयं च मन्यामहे यत् तत् किमपि यत् देशे सर्वत्र बहवः अमेरिकनजनाः अपि अवगच्छन्ति। सः पुनः आगन्तुं जानाति। सः पुनः आगन्तुं जानाति। अतः, राष्ट्रपतिः गतसार्धत्रिवर्षेभ्यः किं करोति इति विषये निरन्तरं ध्यानं दातुं गच्छति” इति जीन्-पियरे अवदत्।

बाइडेन् अमेरिकनजनानाम् विषये निरन्तरं ध्यानं दातुं गच्छति इति सा अवदत्। सा पूर्वसदनसभापतिना नैन्सी पेलोसी इत्यस्याः टिप्पणीं उद्धृतवती यत् एतत् वादविवादस्य दृष्ट्या प्रदर्शनस्य विषये न, अपितु राष्ट्रपतिपदस्य कार्यप्रदर्शनस्य विषये अस्ति।"एषः राष्ट्रपतिः, भवान् मां एतत् वदन् श्रुतवान्, वयं एतस्य विषये चर्चां कृतवन्तः। सः अस्मान् आर्थिकपुनरुत्थानं, आधुनिक-इतिहासस्य सशक्ततमं आर्थिकपुनरुत्थानं दातुं समर्थः अभवत्। मा विस्मरामः, २०२२ तमस्य वर्षस्य मध्यावधिकाले, बहवः जनाः, भवतां सर्वेषां बहवः, अस्मिन् कक्षे भवद्भिः केचन अवदन् यत् एषा रक्ततरङ्गः भविष्यति तथा च सः बिग फार्मा इत्यस्य पराजयं कृतवान्” इति जीन्-पियर् अवदत्।

"अस्माभिः अपराधस्य ऐतिहासिकं न्यूनं 50 वर्षस्य न्यूनतमं यावत् न्यूनतरं दृष्टम् ततः भवतः प्रतिनिधिः क्लाइबर्न् आसीत् यः अवदत् यत् राष्ट्रपतिः विगतसार्धत्रिवर्षेभ्यः नेतृत्वं महत् कार्यं कृतवान्।

"भविष्यस्य व्यवहारस्य सर्वोत्तमः पूर्वानुमानं पूर्वप्रदर्शनम् अस्ति। एतत् क्लाइबर्न् इत्यस्मात् अस्ति। अपि च यदा भवान् राष्ट्रपतिः बाइडेन् विरुद्धं पूर्वराष्ट्रपति ट्रम्पस्य अभिलेखं पश्यति तदा भवान् राष्ट्रपतिः बाइडेन् पश्यति यः आधुनिक-इतिहासस्य विरुद्धं पूर्वप्रशासनस्य विरुद्धं सशक्ततमं पुनर्प्राप्तिम् अयच्छत् मध्यमवर्गं आहतं करोति स्म" इति सा अवदत्।जीन्-पियर् इत्यनेन उक्तं यत् प्रथमे वादविवादे वर्तमानानाम् दुर्रात्रिः भवति इति असामान्यं न भवति। सा अवदत् यत् राष्ट्रपतिस्य अभिलेखः अवश्यमेव स्वयमेव वदति इति सा अवदत्।

बाइडेन् शुक्रवासरे विस्कॉन्सिननगरं गमिष्यति यत्र सः एबीसी न्यूजतः जार्ज स्टेफानोपोलोस् इत्यनेन सह उपविष्टसाक्षात्कारं करिष्यति, यदा सः अभियानस्य मार्गे अस्ति।

सः रविवासरे फिलाडेल्फियानगरं गमिष्यति। आगामिसप्ताहे च सः नाटो-पत्रकारसम्मेलनस्य आतिथ्यं करिष्यति इति जीन्-पियर् अवदत्।