नवीदिल्ली [भारत], दिल्लीमन्त्री सौरभभारद्वाजः मंगलवासरे अवदत् यत् अतीव असामान्यं यत् निष्पक्षन्यायालयस्य आदेशं न पठित्वा दिल्ली उच्चन्यायालयेन दिल्ली मुख्यमन्त्री अरविन्द केजरीवालं जमानतप्रदानं न्यायालयस्य आदेशं स्थगितम्।

ए.एन.आइ तस्य विषये..."

दिल्ली उच्चन्यायालयेन मंगलवासरे अरविन्द केजरीवालस्य जमानत-आदेशः स्थगितम्, यत् निष्पक्षन्यायालयेन पारितं भवति स्म, यत् निचली-न्यायालयेन पारितस्य पूर्वं न्यूनातिन्यूनं धनशोधन-निवारण-अधिनियमस्य (पीएमएलए) धारा ४५ इत्यस्य द्वयशर्तानाम् पूर्तये सन्तुष्टिः अभिलेखितव्या आसीत् इति आक्षेपितः आदेशः ।

न्यायाधीशः सुधीरकुमारजैनस्य पीठिकायां आदेशे उक्तं यत्, "न्यायालयेन निर्दोषतायाः दोषारोपणस्य च निर्णयस्य, न्यायाधीशस्य आरम्भात् बहुपूर्वं जमानतप्रदानस्य आदेशस्य च मध्ये प्रतिनिधिसन्तुलनं स्थापनीयम्। न्यायालयेन प्रमाणानां सावधानीपूर्वकं तौलनं न कर्तव्यम्। तथापि , आक्षेपित-आदेशे अवकाश-न्यायाधीशः आक्षेपित-आदेशस्य पारित-करणकाले पीएमएलए-धारा ४५ इत्यस्य आवश्यकतायाः चर्चां न कृतवान्, निष्पक्ष-न्यायालयेन आक्षेपित-आदेशस्य पारित-करणात् पूर्वं पीएमएलए-धारा ४५ इत्यस्य द्विगुण-शर्तानाम् पूर्तये न्यूनातिन्यूनं स्वस्य सन्तुष्टिः अभिलेखिता आसीत् आदेशः।"

"आक्षेपित-आदेशस्य पठनेन प्रतिबिम्बं भवति यत् अवकाश-न्यायाधीशः प्रतिद्वन्द्वी-पक्षैः अभिलेखे आनयितायाः सम्पूर्ण-सामग्रीणां माध्यमेन न गत्वा, प्रशंसया च विना आक्षेपित-आदेशं पारितवान् यत् आक्षेपित-आदेशे विकृतिं प्रतिबिम्बयति" इति दिल्ली-उच्च-अधिकारिणः द्वारा कृतेषु तर्कैः सह व्यवहारं कुर्वन् अवलोकितवान् ईडी वकीलः, कथयन् यत् विवेचनन्यायाधीशेन पारितः आक्षेपितः आदेशः अवलोकितवान् यत् तत्तत्पक्षैः दाखिलदस्तावेजानां सहस्रपृष्ठानां माध्यमेन गन्तुं न शक्यते परन्तु न्यायालयेन यत्किमपि विषये कार्यं कर्तव्यं यत् विचारार्थं आगच्छति तथा च विधिना आदेशः पारितः।

२० जून दिनाङ्के विवेचनन्यायाधीशः केजरीवालस्य धनशोधनप्रकरणे जमानतम् अयच्छत् । परदिने ईडी उच्चन्यायालयस्य समक्षं जमानत-आदेशस्य चुनौतीं दत्त्वा तत्कालं याचिकाम् अस्थापयत् । उच्चन्यायालयेन जमानत-आदेशस्य स्थगनार्थं ईडी-संस्थायाः आवेदनस्य विषये उभयपक्षस्य व्यापकरूपेण आदेशान् श्रुत्वा केजरीवालस्य मुक्तिः यावत् तस्य आदेशस्य घोषणा न भवति तावत् स्थगितम्।