फरवरीमासे थाईलैण्ड्देशे बीडब्ल्यूएफविश्वचैम्पियनशिपस्य अनन्तरं किमपि अन्तर्राष्ट्रीयं स्पर्धां न क्रीडितवती पाटिल् शनिवासरे बहरीन-पैरा-बैडमिण्टन्-प्रतियोगितायां महिलानां एसयू५-वर्गे सेमीफाइनल्-क्रीडायां स्वदेशवासिनां मनीषा-रमदास्-इत्यस्य कृते अधः गता

सेमीफाइनल्-पर्यन्तं धावनेन पाटिल्-इत्यनेन विश्व-क्रमाङ्कने १४-तम-स्थानं प्राप्तुं षट्-स्थानानि कूर्दितुं साहाय्यं कृतम् किन्तु सा जानाति यत् तस्याः अपि अधिकं आरोहणस्य आवश्यकता वर्तते |.

“स्तरस्य बीडब्ल्यूएफ-प्रतियोगितासु क्रीडितुं मम शीर्ष-१२ मध्ये भवितुं आवश्यकता अस्ति तथा च मम अग्रिमः लक्ष्यः तदेव अस्ति। परन्तु महत्त्वपूर्णं यत् अहं एशिया-चैम्पियनशिप-क्रीडायां आगामिवर्षस्य विश्वचैम्पियनशिप-क्रीडायां च सर्वोत्तमं कर्तुं तस्य लक्ष्यस्य दिशि कार्यं कर्तुं च केन्द्रितः अस्मि” इति जुलै-मासे युगाण्डा-पैरा-बैडमिण्टन्-प्रतियोगितायां प्रतिस्पर्धां करिष्यमाणः पाटिल् अवदत्

कर्नाटकस्य बेल्गावीमण्डलस्य ग्रामस्य निवासी परन्तु सम्प्रति पुणेनगरे प्रशिक्षणं कुर्वती एषा युवती स्वस्य आर्थिकदबावस्य न्यूनीकरणाय पुनीतबालनसमूहस्य समर्थनस्य श्रेयः दत्तवती।

“एतेषु अन्तर्राष्ट्रीयप्रतियोगितासु स्पर्धायाः व्ययः वर्धमानः अस्ति तथा च पुनीतबालान्-समूहस्य आर्थिकसाहाय्यस्य कारणेन एव अहं विश्वचैम्पियनशिप-क्रीडायां अस्मिन् स्पर्धायां च क्रीडितुं समर्थः अभवम् |. अहं युगाण्डादेशे क्रीडितुं, मम पदकस्य वर्णं परिवर्तयितुं च उत्सुकः अस्मि” इति सा अपि अवदत् ।

पुनीत बालनसमूहः वर्षत्रयं यावत् आरती इत्यस्य समर्थनं कर्तुं प्रतिबद्धः अस्ति, अन्तर्राष्ट्रीयमञ्चे पदकं प्राप्तुं तस्याः प्रयासे तस्याः सम्पूर्णं समर्थनं करिष्यति।