श्रीनगर (जम्मू-कश्मीर) [भारत], जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्री फारूक-अब्दुल्लाहः भाजपायाः उपरि सर्वाधिक-आक्रमणं कृतवान्, यत् कथं थ "मस्जिदं ध्वस्तं कृतम्, मदरसाः बैल-निद्रा कृताः, निर्दोषाः जनाः गोमांसभक्षणस्य कारणेन कथितरूपेण लिञ्च् कृतवन्तः इति स्मरणं कृतवान् " जनान् "त्यागस्य समयः" इति आह्वयन् राष्ट्रियसम्मेलनस्य दिग्गजाः सभायाः सदस्यान् ईश्वरं प्रार्थयितुं पृष्टवन्तः ये संविधानस्य पुनर्लेखनस्य प्रयासं कुर्वन्ति "अद्य बलिदानस्य समयः अस्ति। it is your test. भवन्तः अवश्यं दृष्टवन्तः यत् मस्जिदाः कथं पातिताः मद्रासा बुलडोजरेण पातिताः" इति पूर्वकेन्द्रीयमन्त्री फारूकः मे ५ दिनाङ्के श्रीनगरनगरस्य रावलपोरा इत्यत्र सभां सम्बोधयन् अवदत् "अद्य गोमांसभक्षणस्य कारणेन निर्दोषाः जनाः लिञ्च् कृतवन्तः 'W भवन्तं वक्ष्यति किं खादितव्यं, कथं वेषं करिष्यसि, कुत्र गमिष्यसि' इति। We wil not accept it .We are free people," he added सः अपि अवदत् यत् भारतस्य संविधानस्य पुरतः सर्वे समानाः सन्ति "भारतस्य संविधानं स्वतन्त्रम् अस्ति। सर्वे समानाः हिन्दुः वा कोऽपि वा। S ईश्वरं प्रार्थयन्तु- 'ये संविधानस्य पुनर्लेखनस्य प्रयासं कुर्वन्ति ते अपमानं कुर्वन्तु'। तस्मिन् दिने सावधानतया मतदानं कुर्वन्तु। (श्रीनगरलोकसभासीटस्य मतदानं मे १३ दिनाङ्के भविष्यति)। ईश्वरं याचत यत् सः भवतः प्राणान् ग्रहीतुं पूर्वं भवन्तं मतदानार्थं समयं ददातु। अहं ईश्वरं याचयामि यदा वयं थि कष्टात् बहिः भविष्यामः तदा एव मम प्राणान् गृह्णातु। ईश्वरः मां आरोग्यस्य आशीर्वादं ददातु।साहसं ददातु। To take the countr forward," he added जम्मू-कश्मीरे कुल ५ लोकसभासीटानि सन्ति, यत्र बारामुल्लाश्रीनगरः, अनन्तनाग-राजौरी, उधमपुरः, जम्मू च सन्ति जम्मू-कश्मीरे मतदानं पञ्चचरणेषु भवति The 2024 Lok Sabha elections are being held in seven phases, running from Apri 19 to June मतगणना परिणामानां च गणना जूनमासस्य ४ दिनाङ्के भविष्यति।