नवीदिल्ली, सर्वकारेण अस्मिन् वर्षे बफर-स्टॉकस्य कृते अद्यावधि प्रायः ७१,००० टन-प्याजं क्रीतवन् अस्ति, यत् मूल्य-स्थिरीकरणाय ५ लक्ष-टन-क्रयणस्य कुल-लक्ष्यात् अस्ति तथा च अधिकांशभागेषु मानसूनस्य प्रगतेः सह खुदरा-मूल्यानि सुगमाः भविष्यन्ति इति अपेक्षा अस्ति देशः।

उपभोक्तृकार्याणां विभागेन संकलितानां आँकडानां अनुसारं शुक्रवासरे अखिलभारतीयस्य औसतं प्याजस्य खुदरामूल्यं ३८.६७ रुप्यकाणि प्रतिकिलोग्रामं भवति, यदा तु मोडलमूल्यं ४० रुप्यकाणि प्रतिकिलोग्रामं भवति स्म।

२० जूनपर्यन्तं केन्द्रेण ७०,९८७ टन प्याजस्य क्रयणं कृतम्, यदा तु गतवर्षस्य अस्मिन् एव काले ७४,०७१ टन प्याजस्य क्रयणं कृतम् इति उपभोक्तृकार्यविभागस्य वरिष्ठः अधिकारी अवदत्।

"अस्मिन् वर्षे मूल्यस्थिरीकरणबफरस्य कृते प्याजक्रयणस्य गतिः गतवर्षेण सह बहुधा तुलनीया अस्ति, यद्यपि अनुमानितरबीउत्पादने प्रायः २० प्रतिशतं न्यूनता अभवत्" इति अधिकारी अवदत्, ५ लक्षटनस्य लक्षितक्रयणं प्राप्तुं सर्वकारः मार्गे अस्ति इति च अवदत् मूल्यस्थिरीकरणाय।

प्याजस्य मूल्येषु स्थिरतां स्थापयितुं सर्वकारः बफरतः प्याजं धारयितुं वा मुक्तुं वा विकल्पं प्रयोक्ष्यति इति अधिकारी अवदत्।

क्रयणमूल्यं गतिशीलं भवति, यत् प्रचलितविपण्यमूल्यानां सह सम्बद्धम् अस्ति ।

प्याजस्य मूल्यवृद्धिः २०२३-२४ तमे वर्षे खरिफ, खरिफ, रबी इत्यादिषु पूर्ववर्षस्य अपेक्षया उत्पादनस्य प्रायः २० प्रतिशतं न्यूनतायाः कारणात् अस्ति, यतः प्रमुखेषु उत्पादकक्षेत्रेषु न्यूनवृष्टिः अभवत् इति अधिकारी स्पष्टीकरोति।

मूल्यनियन्त्रणार्थं सर्वकारः क्रमबद्धरूपेण उपायान् कुर्वन् अस्ति, गतवर्षस्य अगस्तमासात् आरभ्य ४० प्रतिशतं निर्यातशुल्केन आरभ्य, तदनन्तरं अक्टोबर्, २०२४ तमे वर्षे न्यूनतमनिर्यातमूल्यं (एमईपी) ८०० अमेरिकीडॉलर् प्रतिटनं निर्यातनिषेधं च स्थापयति २०२३ तमस्य वर्षस्य डिसेम्बर् ८ दिनाङ्कात् ।

एतेषां उपायानां कारणात् प्याजस्य घरेलु उपलब्धतां यथोचितरूपेण स्थिरमूल्येषु स्थापयितुं साहाय्यं कृतम् अस्ति ।

निर्यातनिषेधः २०२४ तमस्य वर्षस्य मे-मासस्य ४ दिनाङ्कात् ५५० अमेरिकी-डॉलर-प्रतिटनस्य एमईपी-रूप्यकेण ४० प्रतिशतं निर्यातशुल्केन च हृतः आसीत्, महाराष्ट्रस्य लसालगांव-सदृशेषु प्रमुखेषु मण्डीषु पर्याप्तं स्थिरतां दृष्ट्वा, उपर्युक्त- अस्मिन् वर्षे सामान्यमानसूनस्य पूर्वानुमानम्।

"देशस्य बृहत्भागेषु वर्तमानकाले प्रचलितायाः दीर्घकालीनस्य अत्यन्तं च तापतरङ्गस्य स्थितिः हरितशाकानां उत्पादनं प्रभावितं कृतवती अस्ति तथा च टमाटर, आलू, प्याज इत्यादीनां शाकानां मूल्येषु वृद्धिः अभवत्" इति अधिकारी अवदत्, स्थितिः सुमनं भविष्यति इति च अवदत् देशस्य अधिकांशभागेषु मानसूनस्य आरम्भेण सह ।

मार्चमासे केन्द्रीयकृषिमन्त्रालयेन प्याजस्य उत्पादनस्य आँकडानि प्रकाशितानि। आँकडानुसारं २०२३-२४ तमे वर्षे (प्रथम अग्रिम-अनुमानम्) प्याजस्य उत्पादनं २५४.७३ लक्षटनपर्यन्तं भविष्यति, यदा तु गतवर्षे प्रायः ३०२.०८ लक्षटनं भवति स्म

एतस्य कारणं महाराष्ट्रे ३४.३१ लक्षटनं, कर्नाटकदेशे ९.९५ लक्षटनं, आन्ध्रप्रदेशे ३.५४ लक्षटनं, राजस्थाने ३.१२ लक्षटनं च उत्पादनं न्यूनीकृतम् इति तथ्याङ्केषु ज्ञातम्।