नवीदिल्ली, बजाज हाउसिंग फाइनेन्स् इत्यनेन प्रारम्भिकसार्वजनिकप्रस्तावस्य (आईपीओ) माध्यमेन ७,००० कोटिरूप्यकाणां संग्रहणार्थं पूंजीबाजारनियामकस्य सेबी इत्यस्य समीपे प्रारम्भिकपत्राणि दाखिलानि।

प्रस्ताविते आईपीओ मध्ये 4,000 कोटिरूप्यकाणां यावत् इक्विटीशेयरस्य ताजाः जारीः, मूलबाजाजफाइनेन्स् इत्यनेन 3,000 कोटिरूप्यकाणां इक्विटीशेयरस्य विक्रयणार्थं प्रस्तावः (OFS) च अस्ति इति रेड हेरिंगप्रोस्पेक्टसस्य मसौदे (DRHP) अनुसारम्।

भारतीयरिजर्वबैङ्कस्य (आरबीआई) नियमानाम् अनुपालनाय एतत् शेयरविक्रयणं क्रियते, येषु उच्चस्तरीयगैरबैङ्कवित्तकम्पनयः सितम्बर २०२५पर्यन्तं स्टॉकएक्सचेंजेषु सूचीकृताः भवेयुः।

ताजा-अङ्कस्य प्राप्तेः उपयोगेन भविष्यस्य पूंजी-आवश्यकतानां पूर्तये कम्पनीयाः पूंजी-आधारस्य वर्धनं भविष्यति ।

बजाज आवास वित्तं गैर-निक्षेप-ग्रहण-आवास-वित्त-कम्पनी अस्ति, या सितम्बर-2015 तः राष्ट्रिय-आवास-बैङ्के पञ्जीकृता अस्ति ।इयं आवासीय-व्यापारिक-संपत्ति-क्रयणाय, नवीनीकरणाय च वित्तीय-समाधानं प्रदाति

भारते आरबीआइ-द्वारा एतस्य पहिचानं कृत्वा "उच्चस्तरस्य" एनबीएफसी इति वर्गीकरणं कृतम् अस्ति, तस्य व्यापकबन्धकउत्पादानाम् अन्तर्गतं गृहऋणं, सम्पत्तिविरुद्धं ऋणं, पट्टे किराये छूटं, विकासकवित्तपोषणं च सन्ति

२०२३-२४ तमस्य वर्षस्य सम्पूर्णवित्तीयवर्षस्य कृते आवासऋणदातृणां शुद्धलाभः १,७३१ कोटिरूप्यकाणां कृते अभवत्, यत् वित्तवर्षे २३ मध्ये १,२५८ कोटिरूप्यकाणां मूल्यात् ३८ प्रतिशतं वृद्धिः अभवत्

आवासवित्तकम्पनयः आधार आवासवित्तं, इण्डिया शेल्टरवित्तं च अद्यैव स्टॉक एक्स्चेंजेषु सूचीकृताः सन्ति।

जूनमासस्य ६ दिनाङ्के बजाज फाइनेन्सस्य बोर्डेन बजाज हाउसिंग फाइनेन्स इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावे ३००० कोटिरूप्यकाणां शेयरविक्रयणस्य अनुमोदनं कृतम्।

कोटक महिन्द्रा कैपिटल कम्पनी लिमिटेड, बोफए सिक्योरिटीज इण्डिया लिमिटेड, एसबीआई कैपिटल मार्केट्स लिमिटेड, गोल्डमैन सैक्स (इण्डिया) सिक्योरिटीज प्राइवेट् लिमिटेड, जेएम फाइनेंशियल लिमिटेड च पुस्तक-सञ्चालन-प्रबन्धकाः सन्ति ये कम्पनीयाः सार्वजनिक-मुद्दायाः प्रबन्धनं करिष्यन्ति