९५,००० रुप्यकाणां (पूर्व-शोरूम) मूल्यात् आरभ्य एतत् बाईकं १२५-सीसी इञ्जिनेण चालितं भवति, यत्र पेट्रोल-संपीडित-प्राकृतिक-गैस्-पावरट्रेनयोः मध्ये टॉग्ल्-करणस्य क्षमता अस्ति

सीएनजी मोटरसाइकिलस्य अनावरणं बजाज ऑटो इत्यस्य एमडी राजीव बजाज इत्यनेन पुणेनगरे केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यस्य उपस्थितौ कृतम्।

सीएनजी-टङ्की आसनस्य अधः स्थापिता भविष्यति, तस्याः क्षमता च द्वौ किलोग्रामौ भवति । इदं द्विलीटरपेट्रोलटङ्क्या सह युग्मितं भविष्यति, तस्य व्याप्तिः ३३० कि.मी.

बजाजः अवदत् यत्, "बजाज फ्रीडम् इत्यनेन सवाराः स्वस्य परिचालनव्ययस्य ५० प्रतिशतं न्यूनीकरणं कर्तुं शक्नुवन्ति, येन महत्त्वपूर्णतया अधिका बचतं भवति। अस्य वर्गस्य दीर्घतमं सीट्, मोनो-लिङ्क्ड् टाइप् सस्पेन्शन च उत्तमं आरामं प्रदाति, यदा तु ब्लूटूथ-संपर्कः सुविधां योजयति।

बजाज फ्रीडम् सीएनजी प्रतिकिलोग्रामं सीएनजी १०२ कि.मी.पर्यन्तं चालयति, अर्थात् सीएनजी इत्यस्य एकस्मिन् पूर्णटङ्के अस्य व्याप्तिः प्रायः २०० कि.मी.

कम्पनीयाः अनुसारं द्विचक्रिकायाः ​​अधिकतमशक्तिः ९.५ पीएस, शिखरटोर्क् ९.७ एनएम च उत्पद्यते ।

मेमासे बजाज ऑटो इत्यनेन देशे बहुप्रतीक्षितं 'पल्सर एनएस४००जेड्' इत्येतत् १,८५,००० रुप्यकेषु (पूर्वशोरूमम्) चतुर्णां रङ्गानाम् , ब्रुकलिन् ब्लैक, पर्ल् मेटालिक व्हाइट्, प्यूटर ग्रे च इति प्रक्षेपणं कृतम्