नवीदिल्ली, केन्द्रीयबजटात् पूर्वं उद्योगप्रवर्धनविभागेन (डीपीआईआईटी) स्टार्टअप-संस्थासु एन्जेल्-करस्य निष्कासनस्य अनुशंसा कृता, परन्तु वित्तमन्त्रालयेन एकीकृतदृष्टिकोणं गृह्णीयात् इति एकः वरिष्ठः सर्वकारीयः अधिकारी अवदत्।

गतवर्षस्य सितम्बरमासे आयकरविभागेन नूतनान् एन्जेल् टैक्सनियमान् सूचितं यस्मिन् असूचीकृतस्टार्टअपद्वारा निवेशकानां कृते निर्गतानाम् शेयर्स् मूल्याङ्कनार्थं तन्त्रं समावेशितम् अस्ति।

यदा पूर्वं एन्जिल् करः -- उचितबाजारमूल्यात् अधिकं स्टार्टअपस्य शेयरविक्रये प्राप्तपूञ्जीयां करः -- केवलं स्थानीयनिवेशकानां कृते एव प्रवर्तते स्म, तदा २०२३-२४ वित्तवर्षस्य (अप्रैल २०२३ तः मार्च २०२४ पर्यन्तं) बजटेन तस्य विस्तारः कृतः विदेशीयनिवेशान् समाविष्टुं ambit.

गुरुवासरे अत्र एन्जलकरस्य निष्कासनस्य उद्योगस्य माङ्गल्याः विषये प्रश्नस्य उत्तरं दत्त्वा डीपीआईआईटी सचिवः राजेशकुमारसिंहः अवदत् यत्, "अस्माभिः अत्र यत् स्टार्टअप इकोसिस्टम् अस्ति तस्य परामर्शस्य आधारेण वयं पूर्वं अपि तत् अनुशंसितवन्तः, अहं मन्ये अस्माकं कृते अस्ति अनुशंसितवान् अस्मिन् समये अपि किन्तु अन्ततः वित्तमन्त्रालयेन एकीकृतदृष्टिः गृहीता भविष्यति।"

बजटानुसारं अतिरिक्तप्रीमियमं 'स्रोतात् आय' इति गण्यते, ३० प्रतिशताधिकं यावत् दरेन करः च क्रियते। परन्तु डीपीआईआईटीद्वारा पञ्जीकृताः स्टार्टअप-संस्थाः नूतन-मान्यताभ्यः मुक्ताः सन्ति ।

टेस्ला विषये कृते प्रश्ने सिंहः अवदत् यत् "अन्तिमं वयं तेभ्यः श्रुतवन्तः" इति सामान्यनिर्वाचनस्य परिणामस्य घोषणायाः सप्ताहे एव।

"पश्यामः। परन्तु मार्गदर्शिकानां (ईवी-इत्यस्य कृते) अन्तिमरूपेण निर्धारणस्य प्रक्रिया भारी-उद्योगमन्त्रालयेन प्रचलति। तेषां एकादशाधिका अन्वेषणं अस्ति यत् अहं अवगच्छामि..." इति सः अवदत्।

सामान्यनिर्वाचनस्य परिणामस्य घोषणायाः दिवसाभ्यन्तरे जूनमासस्य ७ दिनाङ्के अमेरिकन-टेक् अरबपतिः एलोन् मस्कः एक्स-इत्यत्र एकस्मिन् पोस्ट्-मध्ये उक्तवान् यत् सः भारते स्वकम्पनीनां "रोमाञ्चकारीं कार्यं" कर्तुं उत्सुकः अस्ति यतः सः प्रधानमन्त्री नरेन्द्रमोदी-महोदयाय स्वस्य अभिनन्दनं कृतवान् ऐतिहासिक निर्वाचन विजय।

इलेक्ट्रिककारनिर्मातृकम्पन्योः टेस्ला तथा माइक्रोब्लॉगिंग् प्लेटफॉर्म एक्स इत्यस्य मुख्याधिकारिणः एप्रिलमासे "अतिभारितानां टेस्लादायित्वस्य" कारणेन भारतस्य प्रस्तावितं भ्रमणं स्थगितस्य मासद्वयस्य अनन्तरं अभिनन्दनसन्देशः आगतः।

मस्कः -- यः एप्रिल-मासस्य २१, २२ दिनाङ्केषु भारते भविष्यति इति अपेक्षा आसीत्, प्रधानमन्त्री मोदी-महोदयेन सह मिलितुं च निश्चितः आसीत् -- पश्चात् एक्स-पत्रिकायां लिखितवान् यत् सः अस्मिन् वर्षे अन्ते भारतम् आगन्तुं उत्सुकः अस्ति इति।

गतवर्षस्य जूनमासे मस्कः मोदी इत्यनेन सह मिलित्वा २०२४ तमे वर्षे भारतं गन्तुं योजनां कृतवान् इति उक्तवान् तथा च टेस्ला शीघ्रमेव भारतीयविपण्ये प्रवेशं करिष्यति इति विश्वासं प्रकटितवान्।