आगामी केन्द्रीयबजट २०२४-२५ इत्यस्य दृष्ट्या परामर्शसभायाः अध्यक्षता केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः कृतवती।

उपसीएम दिया कुमारी पूर्वी राजस्थान नहर परियोजना (ईआरसीपी) के शीघ्र समाधान के आग्रह किया। सा 'जलजीवनमिशन' इत्यस्य अधिकं सुदृढीकरणस्य प्रस्तावम् अपि प्रस्तौति स्म, परियोजनायाः कृते केन्द्रात् समर्थनं च याचतवती ।

उपसीएम राज्यस्य कृते त्रीणां प्रमुखानां लम्बितरेलपरियोजनानां प्रकरणं प्रस्तुतवान्, येन दूरस्थक्षेत्रेभ्यः संपर्कः प्रदास्यति। तदतिरिक्तं भूपृष्ठीययानस्य सुदृढीकरणाय राज्ये राष्ट्रियराजमार्गनिर्माणं याचितवती ।

सा अवदत् यत् राज्यस्य कृते दूरस्थानां दूरस्थानां च ग्रामाणां संयोजनाय मार्गजालं भवितुं महत्त्वपूर्णम् अस्ति।

दियाकुमारी अग्रे अवदत् यत् राजस्थानस्य कृषिं, उद्योगं, आधारभूतसंरचनाविकासं च दृष्ट्वा समुचित ऊर्जाविकासस्य आवश्यकता वर्तते।

ऊर्जाक्षेत्रे राज्यस्य आत्मनिर्भरतां प्राप्तुं केन्द्रस्य हस्तक्षेपः आवश्यकः इति सा केन्द्रीयवित्तमन्त्रीम् अवदत्, उत्तरमन्त्री राज्ये ऊर्जाकम्पनीभ्यः विशेषसहायतां दातुं आग्रहं कृतवती, येन तेषां क्षमतायाः पूर्णतया उपयोगः कर्तुं शक्यते।

उपसीएमकार्यालयेन विज्ञप्तौ उक्तं यत्, केन्द्रीयवित्तमन्त्री राजस्थानस्य सर्वाणि माङ्गल्यानि सुविधायै अनुकूलतया विचार्यन्ते इति आश्वासनं दत्तवान्।