एकेन ईडी-अधिकारिणा उक्तं यत् एतेषां जब्तानां सम्पत्तिनां विपण्यमूल्यं मल्लिक, बकिबुर रहमान (चावल-आटा-मिलरः), संकर-अद्ध्या, इत्यादीनां कृते, i अनुमानितम् यत् १५० कोटिरूप्यकाणां महत्त्वपूर्णतया अधिकं भवति।

"एतेषु सम्पत्तिषु विभिन्नव्यक्तिनां संस्थानां च ४८ अचलसम्पत्तयः सन्ति यत्र मल्लिकस्य एकः आवासीयगृहः, बोलपुरस्य साल्टलेक्, तस्य निकटसहकारिणां नामनि धारिताः अन्ये कतिपये 'बेनामी सम्पत्तिः', कोलकातायां बेङ्गलूरु च रहमानस्य स्वामित्वे tw होटेलाः, तथा विभिन्नेषु प्रतिबन्धलेखेषु नियतनिक्षेपेषु च शेषं भवति" इति शुक्रवासरे जारीकृते विज्ञप्तौ ईडी इत्यनेन उक्तम्। पश्चिमबङ्गदेशे ममता बनर्जी इत्यस्याः नेतृत्वे सर्वकारस्य मन्त्री मल्लिकः अस्मिन् वर्षे फरवरीमासे १६ दिनाङ्के स्वपदात् निष्कासितः, तस्य गृहीतस्य मासाभ्यन्तरे i बहुकोटिघोटाले।

गतवर्षस्य अक्टोबर्मासे ईडी-द्वारा गृहीतः मल्लिकः २०११ तः २०२१ पर्यन्तं खाद्य-आपूर्ति-मन्त्रीरूपेण अपि कार्यं कृतवान् आसीत्, ततः पूर्वं वन-कार्याणां तथा गैर-परम्परागत-नवीनीकरणीय-ऊर्जा-मन्त्रिणः भूमिकां स्वीकृतवान् आसीत्

ईडी इत्यनेन उक्तं यत् एतदपि ज्ञातं यत् मल्लिकः कथितरूपेण कोटिरूप्यकाणां मूल्यस्य विविधाः अचलसम्पत्तयः स्वपरिवारस्य सदस्यानां वा निकटसहकारिणां वा नाम्नि विचारं विना 'उपहाररूपेण' प्राप्तवान्, ये धननिवारणस्य अन्तर्गतं अस्थायीरूपेण संलग्नाः सन्ति प्रक्षालना अधिनियम।

ईडी इत्यनेन वेस् बंगालपुलिसद्वारा पञ्जीकृतानां एफआईआर-आधारितस्य अन्वेषणं आरब्धम् आसीत्, यत्र सार्वजनिकवितरणव्यवस्थायाः (पीडीएस) माध्यमेन वितरणार्थं अभिप्रेतस्य राशनस्य अनधिकृतरूपेण विविधाः निजीव्यक्तिः प्राप्ताः, धानस्य बोगसक्रयणे अपि संलग्नाः इति ज्ञातम् .

"अनुसन्धानस्य समये पीडीएस घोटालेन सम्बद्धस्य अपराधस्य आयस्य (PoCs) th पीढीयाः कृते त्रीणि महत्त्वपूर्णानि कार्याणि ज्ञातानि, यथा पीडीएस राशनस्य मुक्तबाजारं प्रति सिफोनिङ्गं, पीडीएस वितरणार्थं अभिप्रेतस्य फ्रेस् आटे पुरातनगोधूमस्य आटे मिश्रणं, तथा न्यूनतमसमर्थनमूल्ये (MSP) बोगस् धानक्रयणम्।पीडीएस घोटाले १०,००० कोटिरूप्यकाणां अधिकं मूल्यं पीओसी उत्पन्नम् इति शङ्का वर्तते" इति ईडी अवदत्।

रहमानः, मल्लिकः, संकर अद्ध्या, विश्वजीतदासः च पीएमएलए, २००२ तमस्य वर्षस्य धारा १ इत्यस्य अन्तर्गतं गृहीताः, सर्वे सम्प्रति न्यायिकनिग्रहे सन्ति ।

अन्वेषणकाले इदमपि प्रकाशितं यत् अद्ध्या, दास इत्यादीनां स्वामित्वं वा नियन्त्रितस्य वा धनपरिवर्तककम्पनीनां माध्यमेन रुप्यकाणां विदेशीयमुद्रासु परिवर्तनं कृत्वा दुबई इत्यादिदेशेभ्यः विशालराशिं PoC प्रक्षालितम्।

"अस्मिन् विषये विशेषन्यायालये (पीएमएलए) कोलकातायां, 12 दिसम्बर, 2023 दिनाङ्के अभियोजनस्य शिकायतां दाखिला, तथा च 5 मार्च 2024 दिनाङ्के पूरक अभियोजनशिकायतां दाखिला। द्वयोः शिकायतयोः संज्ञानं th न्यायालयेन गृहीतम् अस्ति। एकः ईडी-अधिकारी अवदत्।

"अतः परं, अपराधस्य आयतः अधिगतानां वा प्राप्तानां वा सम्पत्तिनां जब्धस्य कृते पूर्वोक्तशिकायतानां माध्यमेन प्रार्थना कृता अस्ति यत्र अनेकेषु बैंकखातेषु 101 अचलसम्पत्तयः शेषं च समाविष्टम् अस्ति," इति अधिकारी अजोडत्।