अनेन सह अद्यावधि गृहीतानाम् संख्या चतुर्णां यावत् वर्धिता अस्ति।

राज्यपुलिसस्रोताः अब्दुलरौफः, ताहेरुल् इस्लामः च इति द्वयोः व्यक्तियोः पहिचानं कृतवन्तः । उभौ अपि आक्रमणप्रकरणे सहआरोपितौ स्तः। ते अस्मिन् एव भिडियायां प्रमुखाभियुक्तस्य स्थानीयस्य तृणमूलकाङ्ग्रेसस्य नेता तेजेमुल् उर्फ ​​जेसीबी इत्यस्य अनुरक्षणं कुर्वन्तः दृष्टाः आसन्।

जेसीबी निर्दयतापूर्वकं महिलां ताडयति इति भिडियोमध्ये दृश्यते स्म।

रविवासरे सायं कालस्य भिडियो वायरल् जातस्य किञ्चित् घण्टानन्तरं जेसीबी गृहीतः, परदिने पञ्चदिनानां पुलिस-अभिरक्षणे पुनः प्रेषितः ।

बुधवासरे पुलिसैः अन्यः अभियुक्तः बुधा मोहम्मदः गृहीतः।

चोपड़ा-घटनायाः उल्लेखः अपि प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन संसदे भाषणस्य समये कृतः यत् सः INDIA-खण्डस्य मित्रराष्ट्रानां आलोचनां कृतवान् यत् ते अस्मिन् विषये मौनम् अस्थापयत्।

राष्ट्रियमहिलाआयोगस्य (NCW) सदस्यः अपि चोपड़ानगरम् आगत्य पीडितायाः महिलायाः सह संवादं कृतवान् । राज्यपाल सी.वि. आनन्दबोसः अपि एतादृशं घटनां विफलं कर्तुं असफलः इति कारणेन राज्यप्रशासनस्य उपरि तीव्रं आक्रमणं कृतवान् ।

तृणमूलकाङ्ग्रेसेन चोपड़ानगरस्य दलविधायकं हमिदुल रहमानं प्रारम्भिकटिप्पणीनां कृते सेंसरं कृतम् यत्र सः भिडियो वायरल् जातस्य अनन्तरं घटनां न्यूनीकर्तुं प्रयतितवान्। दलनेतृत्वेन चोपड़ानगरस्य सर्वेषां पंचायतप्रमुखानाम् स्थानीयक्लबाधिकारिणां च निर्देशः दत्तः यत् ते अपि एतादृशेषु कङ्गुरुन्यायालयेषु सख्तजागरूकतां कुर्वन्तु।