कोलकाता, लिञ्चिंग् इत्यस्य वर्धमानघटनानां निवारणाय, निरीक्षणं च कर्तुं पश्चिमबङ्गसर्वकारेण बुधवासरे पुलिसाधिकारिणः सामाजिकमाध्यमानां निरीक्षणं वर्धयितुं सहितं अनेकाः उपायाः कर्तुं निर्देशः दत्तः इति एकस्य अधिकारीणः सूचना अस्ति।

राज्यस्य एडीजी (कानून व्यवस्था) मनोज वर्मा इत्यनेन पुलिस अधीक्षकाः, पुलिस आयुक्ताः, एसटीएफ, साइबर सेलः, यातायातस्य च अधिकारिणः इत्यादयः अधिकारिणः कृते मार्गदर्शिकाः जारीकृताः।

मुख्यमन्त्री ममताबेनर्जी इत्यस्याः निर्देशानुसारं एषः निर्णयः कृतः इति अधिकारी अवदत्।

"अधुना अतीते कतिपयानि घटनानि अवलोकितानि, येषां प्रत्यक्षः सम्बन्धः कानूनव्यवस्थायां वर्तते। एतादृशविषयेषु सम्बद्धाः आवश्यकाः निर्देशाः मार्गदर्शिकाः च समये समये निर्गताः सन्ति। जनसमूहस्य लिञ्चिंग् इत्यस्य घटनाः वर्षेषु वर्धमानाः प्रवृत्तिः अभवत् गतसप्ताहेषु अस्मिन् विषये आवश्यकाः निर्देशाः निर्गताः" इति निर्देशे उक्तम्।

पश्चिमबङ्गदेशे लिञ्चिंग्-घटनानां श्रृङ्खला दृष्टा, अधुना एव एकं दम्पती सार्वजनिकरूपेण प्रहारं कृतवान् ।

“सामाजिकमाध्यमानां घण्टाघण्टानिरीक्षणस्य अपि आवश्यकता वर्तते येन अभियुक्तानां विरुद्धं अपि च एतादृशघटनाभिः सम्बद्धानां मिथ्याप्रचारं प्रसारयन्तः व्यक्तिनां विरुद्धं अधिकप्रभाविणः पदानि गृहीतुं शक्यन्ते” इति आदेशे उक्तम्।

तत्र उक्तं यत् समये गुप्तचरसङ्ग्रहार्थं नागरिकस्वयंसेविकानां ग्रामपुलिसस्य च अधिकप्रभावितेण उपयोगः करणीयः, येन मॉबलिञ्चिंग्-सम्बद्धेषु कस्मिन् अपि विषये कार्यवाही कर्तुं शक्यते इति आदेशे उक्तम्।

मॉब लिञ्चिंग् इत्यनेन सम्बद्धानां विषयाणां विषये जनानां मध्ये जागरूकतां प्रसारयितुं आवश्यकता वर्तते तथा च एतादृशघटनानां निवारणं कथं करणीयम् इति जिल्हेषु पुलिसाधिकारिभ्यः मेलद्वारा प्रेषिते निर्देशे उक्तम्।

जूनमासस्य २८ दिनाङ्के मध्यकोलकातानगरस्य बोवबजारक्षेत्रे छात्राणां कृते सरकारीछात्रावासस्थाने मोबाईलफोनचोरीविषये शङ्कायाः ​​कारणात् एकः पुरुषः ताडितः अभवत्।

एकदिनानन्तरं साल्ट् लेक् क्षेत्रे अन्यः व्यक्तिः अपि तस्मिन् एव शङ्केन जनानां समूहेन मर्दितः अभवत् ।

अन्येषु जिल्हेषु अपि अन्ये द्वे जनसमूहेन आक्रमितौ मृतौ ।

"महिलाविरुद्धाः सर्वविधाः अपराधाः अत्यन्तं संवेदनशीलाः सन्ति तथा च शीघ्रं प्रकरणानाम् पञ्जीकरणं, जघन्यअपराधेषु अभियुक्तानां शीघ्रं गृहीतत्वं च सहितं शीघ्रं कार्यवाही अपेक्षिता अस्ति" इति आदेशे उक्तम्।

आभूषणदुकानेषु अन्येषु च स्थानेषु राज्यस्य अनेकाः चोरीघटनानां साक्षिणः इति उल्लेखं कृत्वा राज्यसर्वकारेण सर्वेषां हितधारकाणां सहभागितायाः कारणेन एतादृशघटनानां निवारणाय अधिकप्रभाविणः उपायाः विकसितुं पुलिसं निर्देशितम् इति निर्देशे उक्तम्।