राज्यस्य मुख्यनिर्वाचनपदाधिकारिणः (सीईओ) कार्यालयस्य सूत्रेषु उक्तं यत् अन्तिममतदानप्रतिशतं गुरुवासरे प्रातःकाले एव विभिन्नमतदानस्थानतः आगच्छन्तानाम् प्रतिवेदनानां सारणीकरणं समाप्तं भविष्यति।

अन्तिमसरासरीमतदानप्रतिशतम् ७० प्रतिशतं पारं करिष्यति इति अपेक्षा अस्ति, यत् सूत्रानुसारं सन्तोषजनकः आकङ्कः अस्ति ।

सायं ५ वादनपर्यन्तं उत्तरदीनाजपुरमण्डलस्य रायगञ्जतः ६७.१२ प्रतिशतं मतदानप्रतिशतम्, तदनन्तरं नादियामण्डलस्य रानाघाट-दक्षिन् ६५.३७ प्रतिशतं, उत्तर २४ परगनामण्डलस्य बगदातः ५१.३९ प्रतिशतं मतदानप्रतिशतम् अभवत्

कोलकातानगरस्य मणितलातः ५१.३९ इति मतदानस्य न्यूनतमं प्रतिशतं सायं ५ वादनपर्यन्तं प्राप्तम्।

सीईओ कार्यालयस्य सूत्रेषु उक्तं यत् पश्चिमबङ्गदेशस्य कस्यापि निर्वाचनस्य कृते एतत् विशिष्टं भवति यत्र ग्रामीणेषु अर्धनगरीयेषु च जेबेषु मतदानस्य प्रतिशतं मेट्रोक्षेत्रेषु मतदानस्य प्रतिशतं बहु अधिकं भवति।

सूत्रेषु अपि उक्तं यत् यस्मिन् रायगञ्जे सायं ५ वादनपर्यन्तं सर्वाधिकं मतदानप्रतिशतम् अभवत् । दिनभरि न्यूनतमः विक्षिप्तः आसीत् । रानाघाट-दक्षिन्-नगरात्, तदनन्तरं बगदा-नगरात् अधिकतमं हिंसायाः शिकायतां ज्ञातम् । यद्यपि प्रथमार्धे मणितलायां मतदानप्रक्रिया न्यूनाधिकं शान्तिपूर्णा आसीत् तथापि दिवसस्य उत्तरभागे तनावः प्रज्वलितः ।

गणना जुलैमासस्य १३ दिनाङ्के भविष्यति।

२०२१ तमस्य वर्षस्य विधानसभानिर्वाचनस्य परिणामानुसारं सद्यः एव समाप्तस्य लोकसभानिर्वाचनस्य विधानसभा-वारपरिणामानां अनुसारं रायगञ्ज-रानाघाट-दक्षिण-बगदा-नगरयोः भाजपा-पक्षः आरामेन अग्रे आसीत्, मणितला-नगरे तु तृणमूल-काङ्ग्रेस-पक्षः किञ्चित् अग्रे आसीत्