कोलकाता, पश्चिमबङ्गस्य सीआइडी शुक्रवासरे अवदत् यत् बाङ्गलादेशस्य सांसदस्य अनवरूल अजिम अनारस्य निर्ममहत्यायाः प्रमुखसंदिग्धानां मध्ये एकं नेपालतः कोलकातानगरं आनेतुं व्यवस्थां कुर्वन् अस्ति।

नगरस्य न्यू टाउन क्षेत्रे अनारस्य हत्यां कृत्वा कथितरूपेण नेपालदेशं पलायितः मुहम्मद सियाम हुसैनः गतगुरुवासरे समीपस्थराष्ट्रस्य सीमाप्रदेशात् गृहीतः इति सूत्रेषु उक्तम्।

अभियुक्तानां भारतीयाधिकारिभ्यः स्थानान्तरणस्य निर्णयः अस्य तथ्यस्य कारणतः उत्पद्यते यत् हतः बाङ्गलादेशस्य विधायकः अन्तिमे समये नगरे एव दृष्टः इति पश्चिमबङ्गस्य सीआइडी-संस्थायाः एकः अधिकारी अवदत्।

"वयं तं नगरं आनयामः। सः अत्र आनीतः भविष्यति यतोहि अपराधः अस्माकं अधिकारक्षेत्रे एव अभवत्" इति सीआइडी-अधिकारी अवदत् ।

सियामः पुलिस-रिपोर्ट्-अनुसारं कथितेन प्रधान-षड्यंत्रकारेन सह नेपाल-देशं पलायितवान्, यः बाङ्गलादेश-जन्मनि अमेरिकी-नागरिकः आसीत्, यः पश्चात् अमेरिका-देशं प्रत्यागन्तुं पूर्वं दुबई-नगरं पलायितवान्

इदानीं शुक्रवासरे मृतस्य बाङ्गलादेशस्य सांसदस्य शरीरस्य अङ्गानाम् अन्वेषणं निरन्तरं कृतम् इति अधिकारी अजोडत्।

उत्तरकोलकातानगरस्य बारानगरनगरस्य निवासी, बाङ्गलादेशीयराजनेतुः परिचितः च गोपालविस्वासः मेमासे स्थानीयपुलिससमीपे शिकायतां कृतवान् ततः परं मे १२ दिनाङ्के चिकित्सायै कोलकातानगरम् आगतः इति कथ्यते तस्य लापता सांसदस्य स्थानं ज्ञातुं प्रयत्नाः प्रचलन्ति 18. अनारः आगमनसमये विश्वासस्य निवासस्थाने एव तिष्ठति स्म।

विश्वासः स्वस्य शिकायतया उल्लेखितवान् यत् अनारः मे १३ दिनाङ्के अपराह्णे वैद्यस्य नियुक्त्यर्थं स्वस्य बारानगरनिवासस्थानात् निर्गत्य रात्रिभोजार्थं गृहं प्रत्यागत्य अपेक्षितः। परन्तु मे १७ दिनाङ्के अनारस्य अन्तर्धानेन विश्वासः परदिने लापता व्यक्तिस्य प्रतिवेदनं दातुं प्रेरितवान् ।