कोलकाता, पश्चिमबङ्गस्य राज्यपालः सी वी आनन्द बोसः मंगलवासरे राज्ये ममता बनर्जी-नेतृत्वेन तृणमूल-काङ्ग्रेस-सर्वकारस्य आलोचनां कृत्वा अनेकेषां जनानां प्राणानां कृते जनसमूह-आक्रमणानां श्रृङ्खलायाः उत्तरदायी इति कृतवान्।

राज्यं महिलानां कृते सुरक्षितं नास्ति इति अपि सः आरोपितवान्।

मंगलवासरे प्रातःकाले नवीनदिल्लीतः उत्तरबङ्गदेशं प्राप्तवान् बोसः चोपड़ानगरस्य यात्रां रद्दं कृतवान् यत्र एकं दम्पती सार्वजनिकरूपेण प्रहारं कृतवान्, तस्य स्थाने अन्येषां अत्याचारस्य कतिपयान् कथितान् पीडितान् मिलितवान्।

"राज्यसर्वकारस्य नेतृत्वे, समर्थने, संरक्षणे च एतादृशाः घटनाः भवन्ति। एतेषां घटनानां पृष्ठे सत्ताधारी दलः, नौकरशाहः, भ्रष्टपुलिसकर्मचारिणः च सन्ति" इति बोसः सिलिगुरीनगरे पीडितान् मिलित्वा अवदत्।

"पीडितान् मिलित्वा अहं मन्ये यत् बङ्गालदेशः महिलानां कृते सुरक्षितः नास्ति" इति सः अपि अवदत् ।

सिलिगुरीतः नूतनदिल्लीनगरं प्रति उड्डीयमानः राज्यपालः स्वनिष्कर्षाणां प्रतिवेदनं केन्द्रसर्वकाराय प्रस्तौति इति संभावना वर्तते।

गतवर्षस्य पंचायतनिर्वाचनात् आरभ्य बङ्गदेशे हिंसायाः घटनाः अभवन् किन्तु एतत् निरन्तरं कर्तुं न शक्नोति इति बोसः अवदत्।

“एतेषां विरुद्धं राज्यसर्वकारेण कार्यवाही कर्तव्या। अपि तु अहं पश्यामि यत् सर्वकारः धनेन (जनानाम्) प्रायश्चित्तं करोति, हिंसाप्रसारार्थं च उपक्रमं करोति। बङ्गदेशे कुरूपा स्थितिः विकसिता अस्ति। इदानीं अत्र च समाप्तं भवितुमर्हति" इति सः अवदत् ।

आक्रमितदम्पतीं मिलितुं चोपड़ानगरं गन्तुं किमर्थं त्यक्तवान् इति पृष्टः बोसः अवदत् यत्, "चोपड़ायाः पीडिता राजभवने निजरूपेण मिलितुं मया अनुरोधः कृतः। मया तस्याः आग्रहः अनुमोदितः। पीडिता कुत्रापि मां मिलितुं शक्नोति। राजभवनं वा आगच्छति वा।" अहं तां गच्छामि” इति ।

राज्यस्य पुलिसमन्त्री अपि मुख्यमन्त्री ममता बनर्जी इत्यस्याः भूमिकायाः ​​विषये प्रश्नं कुर्वन् बोसः अवदत् यत् सः सोमवासरे यत् चोपड़ा-प्रहारस्य घटनां याचितवान् तस्य प्रतिवेदनं प्रेषयितुं प्रतीक्षते।

"इदं मम संवैधानिकदायित्वम् अस्ति तथा च मुख्यमहामहोदयस्य दायित्वमपि अस्ति यत् यदि अहं कस्मिन् अपि विषये प्रतिवेदनं आह्वयामि तर्हि तत् समये एव दातव्यम्। परन्तु तत् न कृतम्। मुख्यमन्त्री संवैधानिकं बाधकं सृजितुं प्रयतते।" अहम् अस्मिन् विषये गम्भीरः अस्मि।

राज्यपालः अवदत् यत् मुख्यमन्त्री तस्य संवैधानिकसहकारिणी अस्ति किन्तु यदा तस्य आत्मसम्मानस्य प्रश्नः भवति तदा सः तस्याः विरुद्धं मानहानिप्रकरणं कृतवान्।

तत्रत्यानां क्रियाकलापानाम् कारणेन राजभवनं गन्तुं भीताः इति वदन्त्याः महिलाः शिकायतुं प्रवृत्ताः इति दावान् कृत्वा एकदिने जूनमासस्य २८ दिनाङ्के बोस् इत्यनेन बनर्जी इत्यस्य विरुद्धं मानहानिप्रकरणं कृतम्

अधिकारिणः अवदन् यत् चोपड़ानगरे इदानीं गृहीतेन स्थानीयेन तृणमूलकाङ्ग्रेसस्य बलिष्ठेन ताजेमुल इस्लामेन सार्वजनिकरूपेण बेडं मारितस्य दम्पती तस्मिन् समागमे न उपस्थितः यस्मिन् बोसः अत्याचारस्य कथितपीडितैः सह वार्तालापं कृतवान्।

बोस इत्यनेन सह मिलित्वा कूचबिहारमण्डलस्य एकः “पीडितः” अवदत् यत्, "मया सम्पूर्णा घटना राज्यपालाय कथिता। सः मां न्यायं प्राप्नुयात् इति आश्वासनं दत्तवान् यतः बङ्गपुलिसस्य विषये मम विश्वासः नास्ति।

ततः पूर्वं बोसः नूतनदिल्लीतः बागडोग्रानगरम् आगतः आसीत् ।