पश्चिमबङ्गस्य मुख्यनिर्वाचनपदाधिकारिणः कार्यालये सूत्रेषु उक्तं यत् गणना ५५ केन्द्रेषु भविष्यति। एतेषु केन्द्रेषु ४१८ गणनाकक्षाः भविष्यन्ति । गणनासारणीनां कुलसंख्या ४,९४४ भविष्यति ।

एतेषु ५५ गणनाकेन्द्रेषु औसतगणनापरिक्रमाः १७ भविष्यन्ति, यत्र अधिकतमं न्यूनतमं च गोलानां संख्या ९ तः २३ पर्यन्तं भविष्यति ।पश्चिमबङ्गस्य गणनाकेन्द्रेषु परितः च त्रिस्तरीयं सुरक्षास्तरं स्थापितं भविष्यति।

गणनाकेन्द्रेषु सुरक्षायाः अन्तःतमस्तरस्य प्रबन्धनं केवलं केन्द्रीयसशस्त्रपुलिसबलस्य कर्मचारिभिः भविष्यति तथा च एतादृशे प्रत्येकस्मिन् केन्द्रे सीएपीएफ-सङ्घस्य एकः कम्पनी नियोजितः भविष्यति। सुरक्षास्तरस्य द्वितीयतृतीयस्तरस्य प्रबन्धनं राज्यपुलिसबलेन भविष्यति यस्मिन् सशस्त्रसेनानां कर्मचारिणः अपि समाविष्टाः भविष्यन्ति।

पश्चिमबङ्गसभायाः विपक्षनेता सुवेन्दु अधिकारी भारतनिर्वाचनआयोगाय अपीलं कृतवान् यत् कस्यापि परिस्थितौ राज्यपुलिसस्य कस्यापि सदस्यस्य सुरक्षायाः अन्तःस्तरस्य प्रवेशः न भवति।

२०० मीटर् त्रिज्यायाः क्षेत्रे १४४ धारा प्रवर्तयिष्यते। सर्वाधिक महत्त्वपूर्णं यत् गणनाहॉलसहितं प्रत्येकस्मिन् गणनाकेन्द्रे निकट-सर्किट-सीसीटीवी-कैमराणि स्थापितानि भविष्यन्ति। एतेषां सीसीटीवी-कैमराणां दृश्यानि भविष्ये गणना-सम्बद्धानां सम्भाव्य-अनियमितानां कृते संरक्षिताः भविष्यन्ति ।

माकपा नेतृत्वेन ईसीआइ-सङ्घस्य आग्रहः कृतः यत् एतत् सुनिश्चितं करोतु यत् कस्यापि परिस्थितौ कोऽपि नकलीपरिचयपत्राणि निर्माय गणनाकेन्द्रेषु प्रवेशं कर्तुं न शक्नोति। मतदानकेन्द्रस्य अन्तः गणनाकारकाणां सुरक्षां सुनिश्चित्य आयोगाय अपि दलेन अनुरोधः कृतः अस्ति।

द्वयोः विधानसभाक्षेत्रयोः उपनिर्वाचनानां कृते गणना भविष्यति २४ परगनामण्डलम्।

तृणमूल-काङ्ग्रेस-विधायकस्य इदरीश-अली-इत्यस्य आकस्मिकं निधनस्य कारणेन भगवन्गोला-नगरस्य उपनिर्वाचनं कृतम् ।

बारानगरस्य सन्दर्भे पूर्ववर्ती तृणमूलकाङ्ग्रेसविधायकस्य तपसरायस्य त्यागपत्रस्य अनन्तरं उपनिर्वाचनम् आवश्यकम् आसीत् । रॉयः अस्मिन् वर्षे प्रारम्भे भाजपा-पक्षे सम्मिलितुं पूर्वं विधायकपदस्य त्यागपत्रं दत्तवान् । सः अस्मिन् समये कोलकाता-उत्तरलोकसभातः भाजपायाः प्रत्याशी अस्ति।