कोलकाता, पश्चिमबङ्गस्य उत्तर-२४ परगना-मण्डले एकस्य क्लबस्य अन्तः एकस्याः बालिकायाः ​​जनानां समूहेन आक्रमणस्य पुरातनं विडियोक्लिप् प्रचलति ततः परं पुलिसैः सुओ मोतु-प्रकरणं आरभ्य द्वौ व्यक्तिं गृहीतौ।

बैरकपुरपुलिसः अवदत् यत् प्रायः द्विवर्षीयस्य भिडियोमध्ये दर्शितानां अभियुक्तानां परिचयं कृत्वा बलेन द्वयोः गृहीतौ।

यत्र भाजपायाः आरोपः आसीत् यत् स्थानीयटीएमसीविधायकस्य समीपस्थः व्यक्तिः बालिकायाः ​​यातनायाः पृष्ठतः अस्ति, तत्र राज्यस्य सत्ताधारी दलेन तस्य प्रामाणिकता ज्ञातुं तस्य भिडियोस्य परीक्षणं करणीयम् इति आग्रहः कृतः।

बालिकायाः ​​यातनायाः पृष्ठतः कारणं अद्यापि न ज्ञायते।

"पुलिसः अधुना सामाजिकमाध्यमेषु प्रचलतः एकस्य पुरातनस्य विडियोस्य संज्ञानं गृहीतवान् यस्मिन् बालिकायाः ​​उपरि आक्रमणं भवति। सुओ मोतु आपराधिकप्रकरणं आरब्धम्। (विडियोमध्ये) दृष्टानां व्यक्तिनां विरुद्धं सर्वाणि कानूनीकार्याणि क्रियन्ते। तेषु २ पूर्वमेव सन्ति in custody," Barrackpore Police इत्यनेन X इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तम्।

पुलिसस्रोताः अवदन् यत् , यस्य प्रामाणिकता सत्यापिता नासीत्, सः भिडियो न्यूनातिन्यूनं द्वे वर्षे पुराणः आसीत्।

तस्मिन् भिडियोक्लिप् मध्ये केचन जनाः कस्यचित् व्यक्तिस्य पादौ हस्तौ च धारयन्तः तां वायुतले लम्बयन्तः, अन्ये द्वौ तां यष्टिभिः ताडयन्तौ दृश्यन्ते

उत्तर २४ परगनामण्डलस्य एरियादहानगरस्य एकस्मिन् क्लबे एषा घटना अभवत् इति कथ्यते।

एतत् क्लिप् भाजपायाः पश्चिमबङ्गस्य अध्यक्षा सुकान्तमजुमदारेन स्थापिता, यया गृहीतं जयन्तसिंहं अस्य घटनायाः उत्तरदायी इति कृतम्।

"टीएमसी विधायक मदन मित्रस्य निकटसहकारिणी जयन्तसिंहः एकस्याः बालिकायाः ​​उपरि निर्ममतापूर्वकं आक्रमणं कुर्वन्तं दर्शयति इति तल्ताला क्लबतः कमरहाटीतः उदयमानेन भिडियोना सर्वथा आहतः। महिलाधिकारस्य समर्थनस्य दावान् कुर्वतः सर्वकारस्य अधीनं एतत् जघन्यं कार्यम् मानवतायाः अपमानजनकम् अस्ति। मजुमदारः X इत्यत्र पोस्ट कृतवान्।

टीएमसी-नगरस्य वरिष्ठनेता सन्तनुसेनः अस्य भिडियोस्य न्यायिकपरीक्षायाः आग्रहं कृत्वा पश्चिमबङ्गस्य छविं कलङ्कयितुं भाजपायाः चालः इति अवदत्।

प्रसंगवशं अरियादहानगरे एकस्य किशोरस्य बालकस्य तस्य माता च सिंहस्य नेतृत्वे कथितेन पुरुषसमूहेन आक्रमणं कृतम् ।