मल्लिकः सम्प्रति अस्मिन् एव प्रकरणे न्यायिकनिग्रहे अस्ति ।

सूत्रेषु उक्तं यत् केन्द्रीय एजेन्सी-अधिकारिभिः क्रियमाणानां प्रारम्भिकसूचनानाम् अनुसारं चलच्चित्रवित्तपोषणस्य व्यवसाये संलग्नः उक्तः व्यक्तिः राशनवितरणप्रकरणे दुर्गतं धनं भिन्न-भिन्न-अण्डर-प्रोडक्शन्-चलच्चित्रेषु वित्तपोषणे निवेशयितुं उत्तरदायी आसीत् .

तस्य व्यक्तिस्य सम्बद्धानां खातानां प्रारम्भिकपरीक्षायाः समये, सूत्रेषु उक्तं यत्, अभिनेत्रीयाः नाम प्रकाशितम्, यत्र सः व्यक्तिः तया सह सम्बद्धे चलच्चित्रे महतीं राशिं निवेशितवान्

सूत्रेषु उक्तं यत् यद्यपि उक्तस्य चलच्चित्रस्य निर्माणं सम्पन्नम् अस्ति तथा च सेंसर बोर्डस्य अनुमोदनं अपि किञ्चित्कालं यावत् प्राप्तम् अस्ति तथापि अद्यापि तस्य प्रदर्शनं न कृतम् अस्ति।

बुधवासरे सेनगुप्ता ईडी-कार्यालयात् बहिः आगत्य दावान् कृतवती यत् सा अन्वेषण-अधिकारिभ्यः केचन दस्तावेजाः प्रदत्तवती ये तस्याः कृते याचिताः आसन्। परन्तु सा विशेषतः स्वतः याचितानाम् दस्तावेजानां स्वरूपं वा येषु विषयेषु पञ्चघण्टाभ्यः अधिकं यावत् प्रश्नं कृतवती तेषां विषये अधिकविवरणं प्रकटयितुं न अस्वीकृतवती

"ईडी-अधिकारिणः मम कृते केचन दस्तावेजाः याचितवन्तः आसन्। अहं तानि दस्तावेजानि तेभ्यः समर्पितानि। ते मया सह यथा सहकार्यं कृतवन्तः तथा मया सह सहकार्यं कृतवन्तः। अन्वेषण-अधिकारिणः मम सहकार्यं कृत्वा प्रसन्नाः सन्ति। अहं अस्मिन् विषये अधिकं किमपि टिप्पणीं कर्तुं न शक्नोमि अस्मिन् क्षणे एव” इति सा बुधवासरे सायंकाले अवदत्।