हरिहरपारा (डब्ल्यूबी) पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी शुक्रवासरे राज्ये रामनवमी-उत्सवस्य समये भाजपा-पक्षे हिंसां प्रेरयति इति आरोपं कुर्वती अस्ति तथा च केसरशिबिरं केवलं स्वस्य राजनैतिकहितसेवायै रक्तपातं हिंसां च विश्वसिति इति उक्तवती।

अल्पसंख्यकप्रधानस्य मुर्शिदाबादमण्डलस्य हरिहरपारायां सभां सम्बोधयन् बनर्जी इत्यनेन उक्तं यत् २०२४ तमे वर्षे लोकसभानिर्वाचनं "देशस्य स्वातन्त्र्यस्य द्वितीयं युद्धं" इत्यस्मात् न्यूनं नास्ति, यतः भाजपा-सङ्घस्य तृतीयवारं क्रमशः सत्तां प्रति प्रत्यागमनेन संविधानस्य अस्तित्वं खतरान् जनयिष्यति,... लोकतंत्र।

सा मुर्शिदाबादमण्डले रामनवमीहिंसा "पूर्वनियोजितः" इति दावान् अकरोत्, लोकसभानिर्वाचनात् पूर्वं केसरपक्षेण तस्य आयोजनं कृतवान् इति आरोपं कृतवती ।

मुर्शिदाबादस्य शक्तिपुरक्षेत्रे बुधवासरे शोभायात्रायाः समीपे विस्फोटः जातः यत्र एकः महिला घातितः इति पुलिसेन उक्तम्।

मण्डलस्य रेजिनगरक्षेत्रे भाजपायाः आरोपः अस्ति यत् रामनवमीप्रक्रियायां शिलापातः अभवत्।

"भाजपा केवलं स्वस्य राजनैतिकप्रयोजनस्य सेवायै रक्तपातं हिंसां च विश्वसिति भाजपा राज्ये हिंसां प्रज्वालयति। भाजपानेतारः शस्त्रैः शोभायात्राः किमर्थं कृतवन्तः, न्यायालयस्य आदेशान् च अवहेलितवन्तः? शस्त्रैः सभायाः आयोजनं कर्तुं केन उक्तम्? केन अनुमतिः दत्ता? बनर्जी उक्तवान्।

मुख्यमन्त्री उक्तवान् यत् रामनवमी-उत्सवस्य समये हिंसायां १९ जनाः घातिताः सन्ति।

मतदानं लुण्ठयितुं भाजपायां केन्द्रीयसैनिकाः गम्यन्ते इति बानर्जी इत्यनेन आरोपः कृतः, तदनन्तरं च ईसीं पश्यतु इति आग्रहः कृतः।

"भाजपा मतं लुण्ठयितुं केन्द्रीयशक्तयः दुरुपयोगं कुर्वती अस्ति। यदि भाजपा तृतीयवारं क्रमशः सत्तां प्राप्नोति तर्हि भारतस्य संविधानस्य अस्तित्वं निवृत्तं भविष्यति लोकतन्त्रं समाप्तं भविष्यति। एतत् निर्वाचनं द्वितीययुद्धात् न्यूनं नास्ति o स्वातन्त्र्यम्" इति सा उक्तवान्‌।