नवीदिल्ली- भारतीय ई-वाणिज्यप्रमुखः फ्लिपकार्ट् इत्यनेन बुधवासरे उक्तं यत् सः भुगतानसमाधानकम्पनी बिलडेस्क इत्यनेन सह साझेदारी कृत्वा पञ्चभिः नवीनवर्गैः सह स्वस्य डिजिटलभुगतानप्रस्तावस्य विस्तारं कृतवान्।

विस्तारे फ्लिपकार्ट एप् इत्यत्र फास्टग्, डीटीएच रिचार्ज, लैण्डलाइन, ब्रॉडबैण्ड्, मोबाईल पोस्टपेड बिल भुक्तिः इत्यादीनां रिचार्ज-बिल-भुगतान-वर्गाः सन्ति

भारतस्य राष्ट्रियभुगताननिगमेन (NPCI) विकसितेन भारतबिलभुगतानव्यवस्थायाः (BBPS) सह नूतनानां सेवानां एकीकरणे सहायतार्थं घरेलुबाजारेण बिलडेस्क इत्यनेन सह साझेदारी कृता अस्ति

नवीनसेवाः विद्यमानविद्युत्बिलभुगतानस्य, मोबाईलपूर्वशुल्कपुनर्चार्जविकल्पानां च अतिरिक्ताः सन्ति ।

“ग्राहकानाम् कृते डिजिटल-देयता-यात्रायाः सरलीकरणाय, नगद-रहित-अर्थव्यवस्थायाः सर्वकारस्य दृष्टिः च उन्नतयितुं फ्लिप्कार्ट्-संस्थायाः दृष्टेः अनुरूपं वयं सेवा-चयनस्य विविधतां कृतवन्तः |.

भुगतानस्य सुपरकोइनस्य च उपाध्यक्षः गौरव अरोरा अवदत् यत्, “स्वप्रिय-उत्पादानाम् क्रयणात् आरभ्य डिजिटल-भुगतान-आवश्यकतानां पूर्तये यावत्, एषा वृद्ध्या ग्राहकानाम् कृते कदापि, कुत्रापि सुरक्षिततया निर्विघ्नतया च सर्वान् आवश्यकतान् पूरयितुं नूतनं मञ्चं निर्मितवती अस्ति वयं On Flipkart इत्यस्य कृते एकविरामं गन्तव्यं निर्मितवन्तः।

अस्मिन् वर्षे मार्चमासे बेङ्गलूरु-नगरस्य फर्मः एक्सिस-बैङ्केन सह साझेदारीरूपेण फ्लिप्कार्ट-बाजारस्य अन्तः बहिश्च ऑनलाइन-अफलाइन-व्यापारि-व्यवहारस्य कृते स्वस्य यूपीआई-हैण्डल् @fkaxis इति प्रारब्धवान्