कोर्ट फिलिप् चैटियर इत्यत्र उज्ज्वल-आकाशस्य अधः स्वियाटेकः स्वस्य १२ करियर-समागमेषु ११ तमेवारं अमेरिकन-गौफ्-इत्येतत् अतीतुं १ घण्टा ३७ निमेषान् यावत् समयं गृहीतवान् सा २००० तमे वर्षे जस्टिन हेनिन् (२००५-२००७) तथा मारिया शारापोवा (२०१२-२०१४) इत्येतयोः सह मिलित्वा क्रमशः त्रीणि फ्रेंच ओपन-महिला-एकल-अन्तिम-क्रीडां कृतवती तृतीया खिलाडी अस्ति

आरामदायकस्य उद्घाटनसेट् इत्यस्य अनन्तरं यस्मिन् सा प्रथमे पञ्चमे च क्रीडासु प्रतिद्वन्द्वस्य सेवां भङ्गं कृतवती, स्वियाटेक् द्वितीयक्रीडायां ३-१ इति स्कोरेन पश्चात् गत्वा सप्तमे क्रीडायां निर्णायकविरामं सहितं गतषट्क्रीडासु पञ्च विजयं प्राप्तवती यत्र सा रूपेण फोरहैण्ड्-विजेता आसीत् विजये निमीलितम्।

अन्तिमपक्षे इटलीदेशस्य जैस्मीन पाओलिनी अथवा मिरा आन्द्रेवा इत्येतयोः मध्ये पोलिश-क्रीडकः पञ्चमं फ्रेंच ओपन-महिला-एकल-उपाधिं प्राप्तुं आशास्ति ।

गुरुवासरे सेमीफाइनल्-क्रीडायां गौफ्-इत्येतत् पराजय्य स्वियाटेक्-इत्यनेन प्रतियोगितायां २० ऋजु-क्रीडासु विजयः प्राप्तः, येन रोलाण्ड्-गारोस्-नगरे एतत् पराक्रमं प्राप्तुं मुक्तयुगे केवलं पञ्चमः महिला अस्ति सा क्रिस एवर्ट् (२९ सीधा, १९८४-१९९१), मोनिका सेलेस् (२५, १९९०-१९९६), जस्टिन हेनिन् (२४, २००५-२०१०), स्टेफनी ग्राफ् (२०, १९८७-१९८९) च सम्मिलितवती अस्ति ।

२३ वर्षीयः स्वियाटेकः अपि ओपनयुगस्य द्वितीयः कनिष्ठः खिलाडी अस्ति यः चत्वारि फ्रेंच ओपन-अन्तिम-क्रीडां कृतवान्, केवलं स्टेफी-ग्राफ्-इत्यस्मात् वृद्धः, यः १९९० तमे वर्षे चतुर्थं रोलाण्ड्-गारोस्-अन्तिम-क्रीडां कृतवती तदा २० वर्षीयः आसीत्

स्वियाटेकः अपि अन्यस्य दीर्घस्य मृत्तिका-अदालत-विजयस्य क्रमस्य मध्ये अस्ति, अधुना सः पृष्ठभागे १८ ऋजु-क्रीडासु विजयं प्राप्तवान् । इदं वर्तमानं धावनं मृत्तिकायां तस्याः दीर्घतमं विजयस्य क्रमं बद्धं करोति, यत् २०२२ तमे वर्षे स्टुट्गार्ट्-वार्सा-योः मध्ये १८ ऋजुः आसीत् ।