नवीदिल्ली [भारत], भारते फिन्टेक् क्षेत्रे ३० भावी यूनिकॉर्न्स् सन्ति, यत्र उपभोक्तृऋणदानं प्रबल उपवर्गरूपेण उद्भूतम्, यत् फिन्टेक् भविष्यस्य यूनिकॉर्न्स् इत्यस्य आर्धाधिकं भवति इति एएसके प्राइवेट् वेल्थ हुरुन् इण्डिया फ्यूचर यूनिकॉर्न् सूचकाङ्कः २०२४ अवलोकितवान्

भारतस्य भावि-एकशृङ्गानाम् कुलमूल्यं ५८ अरब-डॉलर्-रूप्यकाणि भविष्यति, यत् गतवर्षस्य तुलने १.२ प्रतिशतं वृद्धिः अस्ति । भविष्ये यूनिकॉर्न् भवितुम् अर्हन्ति इति सर्वाधिकं कम्पनीभिः सह फिन्टेक् क्षेत्रं अग्रणी अस्ति ।

अस्मिन् वर्षे प्रतिवेदने प्रदर्शितानां फिन्टेक् स्टार्ट-अप-संस्थानां सामूहिकरूपेण ५.७ अरब-डॉलर्-रूप्यकाणां निवेशः अभवत् । फिन्टेक् इत्यस्य सशक्तं स्थानं वर्तते, यत् भविष्यस्य यूनिकॉर्न्स् इत्यस्य समग्रमूल्ये पर्याप्तं भागं आज्ञापयति, यत्र कुलमूल्येन ११.४ अरब अमेरिकीडॉलर् अथवा कुलमूल्यस्य २० प्रतिशतं भवति

मनी व्यू सर्वाधिकं मूल्यवान् फिन्टेक् गजेल् इति रूपेण उत्तिष्ठति, यदा तु जुस्पे सर्वाधिकं मूल्यवान् फिन्टेक् चीता इति रूपेण अग्रणी अस्ति ।

प्रतिवेदने यूनिकॉर्न् स्टार्टअप इति परिभाषितं यत् २००० तमे वर्षस्य अनन्तरं अस्तित्वं वर्तते यस्य मूल्याङ्कनं १ अर्ब अमेरिकीडॉलर् अस्ति । गजेल्स् श्रेणीयाः स्टार्टअप्स ते सन्ति ये आगामिषु त्रयेषु वर्षेषु यूनिकॉर्न् गन्तुं शक्नुवन्ति यदा चीतास् श्रेणीयाः स्टार्टअप्स् आगामिषु पञ्चषु ​​वर्षेषु यूनिकॉर्न् गन्तुं शक्नुवन्ति।

SaaS द्वितीय-बृहत्तमक्षेत्ररूपेण स्थितवान्, यत्र २० भविष्यस्य यूनिकॉर्न्-गणना प्रदर्शिता । SaaS स्टार्टअप्स इत्यनेन सामूहिकरूपेण २.१ अरब डॉलरस्य पर्याप्तं निवेशः कृतः, यत् अस्य क्षेत्रस्य विकासे क्षमतायां च निवेशकानां विश्वासं समर्थनं च प्रतिबिम्बयति

MoEngage सर्वाधिकं मूल्यवान् SaaS Gazelle इति रूपेण उद्भवति, यदा तु Lentra सर्वाधिकं मूल्यवान् SaaS Cheetah इति रूपेण अग्रणीः भवति इति प्रतिवेदनानुसारम् ।

ई-वाणिज्यक्षेत्रे १५ भावि-यूनिकॉर्न्-इत्यस्य महत्त्वपूर्णा गणना पञ्जीकृता, यस्य कुलमूल्यं ६ अरब-डॉलर्-रूप्यकाणि अभवत् । ई-वाणिज्य-स्टार्टअप-संस्थाः सामूहिकरूपेण २.४ अरब-डॉलर्-रूप्यकाणां निवेशं संग्रहितवन्तः ।

InsuranceDekho, Medikabazaar च सर्वाधिकं मूल्यवान् ई-वाणिज्यगजेल्स् इति रूपेण उद्भूतौ, यदा तु जम्बोटेल् सर्वाधिकं अग्रणीः अस्ति

मूल्यवान् ई-वाणिज्य चीता इति प्रतिवेदनानुसारम्।

स्टार्टअपक्षेत्रे निवेशकानां ध्यानं आकर्षितवान् इति सर्वाधिकं गूञ्जमानः क्षेत्रः आर्टिफिशियल इंटेलिजेन्स् इत्यस्य भविष्ये ११ यूनिकॉर्न्स् इत्यस्य उत्पादनस्य क्षमता अस्ति इति प्रतिवेदने उक्तम्। एआइ भविष्यस्य यूनिकॉर्न्स् इत्यस्य सञ्चितमूल्यं ४.४ अरब अमेरिकीडॉलर् भवति, यत् सर्वेषां भविष्यस्य यूनिकॉर्न्स् इत्यस्य कुलमूल्यस्य प्रायः ८ प्रतिशतं प्रतिनिधित्वं करोति ।

एआइ क्षेत्रस्य अन्तर्गतं Observe.AI सर्वाधिकं मूल्यवान् AI Gazelle अस्ति, यदा Locus सर्वाधिकं मूल्यवान् AI Cheetah अस्ति ।

एड्टेक् क्षेत्रे भविष्ये ११ यूनिकॉर्न्स् भविष्यन्ति तथा च पारिस्थितिकीतन्त्रे पञ्चमस्थानं सुरक्षितवान् अस्ति। एड्टेक् क्षेत्रे लीप् स्कॉलर् सर्वाधिकं मूल्यवान् एड्टेक् गजेल् इति रूपेण उद्भूतः, यदा तु क्यूमेथ् इत्यनेन प्रतिवेदने बहुमूल्यं एड्टेक् चीता इति स्थितिः सुरक्षिता ।