श्रीनगर, राष्ट्रियसम्मेलनस्य अध्यक्षः फारूक अब्दुल्लाः बुधवासरे दलस्य कार्यसमूहस्य बैठकं कृत्वा जम्मू-कश्मीरे आगामिविधानसभानिर्वाचनं सहितं अनेकविषयेषु विचारं कृतवान्।

‘मजलिस-ए-अमिला’ इति नाम्ना प्रसिद्धा नेकपा-कार्यसमूहस्य सभा अत्रत्याः दलस्य मुख्यालये नवा-इ-सुबाह-नगरे आहूता इति दलेन विज्ञप्तौ उक्तम्।

गुरुवासरे अपि विधानसभानिर्वाचनस्य रणनीतिनिर्माणं, मार्गनिर्धारणं च केन्द्रीकृत्य समागमः निरन्तरं भविष्यति इति अत्र उक्तम्।

सभायां नेकपा उपाध्यक्ष उमर अब्दुल्ला, महासचिव अली मुहम्मद सागर इत्यादयः वरिष्ठाः नेतारः उपस्थिताः आसन्।

"समागमस्य समये कृताः चर्चाः सशक्तस्य एकीकृतस्य च मोर्चायाः मार्गं प्रशस्तं करिष्यन्ति इति निश्चितम् यतः राष्ट्रियसम्मेलनं आगामिनिर्वाचनयुद्धाय सज्जं भवति। मजलिस-ए-अमिलायां उपस्थितानां कार्यसमूहस्य सदस्यानां प्रतिबद्धता समर्पणं च उदाहरणं दत्तवती राष्ट्रियसम्मेलनं येषां मूल्यानां सिद्धान्तानां च समर्थनार्थं अचञ्चलः संकल्पः” इति वक्तव्ये पठितम्।

कार्यसमूहस्य सदस्यैः सर्वसम्मत्या ज एण्ड के-जनानाम् सेवायां "तेषां संक्षिप्त-अधिकारस्य पुनर्स्थापनम्" च एनसी-पक्षस्य अटल-प्रतिबद्धतायाः पुष्टिः कृता

फारूक्, उमर अब्दुल्ला च नेतृत्वं कृत्वा यत्किमपि आव्हानं जितुम् अपि प्रतिज्ञां कृतवन्तः इति दलेन अजोडत्।

सर्वोच्चन्यायालयेन निर्वाचनआयोगाय निर्देशः दत्तः यत् जम्मू-कश्मीरे विधानसभानिर्वाचनं ३० सितम्बरपर्यन्तं करणीयम्।