समुदायसमृद्धीकरणस्य साझीकृतप्रतिबद्धतायाः चालितः एषा उपक्रमः रेयानपुञ्जेन परिकल्पिता, यः क्रीडायाः विषये भावुकः आसीत् तथा च सकारात्मकसामाजिकपरिवर्तनस्य वाहनरूपेण टेनिसस्य क्षमताम् अङ्गीकृतवान्। एषा साझेदारी युवानां कृते उच्चगुणवत्तायुक्तं टेनिसप्रशिक्षणं व्यक्तिगतवृद्धेः अवसरान् च प्रदातुं प्रयतते स्म ।



रेयान पुञ्ज द्वारा स्थापितं फर्स्ट सर्विस एनजीओ, युवानां व्यक्तिनां सशक्तीकरणे क्रीडायाः, विशेषतः टेनिसस्य, परिवर्तनकारीशक्तिं चॅम्पियनिंग् कृत्वा एतत् लोकाचारं मूर्तरूपं ददाति। स्वस्य उपक्रमानाम् माध्यमेन गैरसरकारीसंस्था मूल्यानि o अनुशासनं, सामूहिककार्यं, लचीलतां च स्थापयितुं लक्ष्यं करोति तथा च क्रीडायाः प्रति प्रेमं पोषयति।



नवीदिल्लीनगरस्य क्लारिज्स्-नगरं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ६-७ दिनाङ्केषु जेसुस्-एण्ड्-मेरी-महाविद्यालये, अत्रैव, युवानां टेनि-प्रतियोगितायाः आयोजने स्वसेवाः विशेषज्ञतां च प्रदातुं उदात्तकार्यस्य समर्थनं योगदानं च दत्तवान्



अस्मिन् स्पर्धायां ४-१५ वर्षाणां बालकानां कृते भोजनं कृतम्, तेषां प्रतिभां टेनिस्-क्रीडायाः अनुरागं च प्रदर्शयितुं मञ्चः प्रदत्तः । थ टूर्नामेण्टस्य अतिरिक्तं, द क्लारिज्स् प्रतिभागिनां प्रेक्षकाणां च कृते पौष्टिकं जलपानं प्रदत्तवान्, येन समग्रः अनुभवः सुनिश्चितः यः स्वास्थ्यं कल्याणं च प्रवर्धयति स्म।

प्रथमसेवा गैरसरकारीसंस्था अहं च अस्मिन् सार्थकप्रयासे मैक्सटेनिस् एकेडमी, थ क्लारिड्ज् इत्यनेन सह सहकार्यं कर्तुं गौरवान्वितः अस्मि" इति रेयान् अवदत्।



"क्रीडायाः शक्तिद्वारा युवानां व्यक्तिनां कृते उज्ज्वलं भविष्यं निर्मातुं वयं स्वस्थतरस्य समावेशी समाजस्य विकासे योगदानं दातुं च लक्ष्यं कुर्मः।"



तदतिरिक्तं विभिन्नक्षेत्रेभ्यः विशिष्टाः व्यक्तिः अस्य उदात्तकार्यस्य समर्थनार्थं दानं प्रोत्साहयन् अवसरस्य शोभां कुर्वन्ति । तेषां उपस्थितिः युवानां सशक्तिकरणस्य, परोपकारस्य संस्कृतिं पोषयितुं च सामाजिकदायित्वस्य महत्त्वं बोधयति।



अस्य उपक्रमस्य मूलं सामाजिकप्रभावस्य युवासशक्तिकरणस्य गहनप्रतिबद्धता आसीत् । टेनिसस्य सार्वत्रिक-आकर्षणस्य सदुपयोगं कृत्वा, द क्लारिज्स् फर्स्ट् सर्व् एनजीओ, मैक्सटेनिस् एकेडमी च नूतन-पीढीं ओ नेतारं प्रेरयितुं उद्दिश्यते स्म, ये स्वसमुदायेषु सकारात्मकं परिवर्तनं चालयिष्यन्ति |.