परन्तु क्वाण्टम् भौतिकशास्त्रं एकः पाशः अस्ति, अयं अनुभविनां अपि भ्रमम् अकुर्वत् किन्तु अद्य अन्यः वैज्ञानिकः सद्यः प्रकाशितलेखे तस्य रहस्यमुक्तं कर्तुं प्रयतितवान्।

प्रोफेसर कार्ल कोचरः स्वस्य जीवनकथायाः माध्यमेन अस्य विषयस्य शिरः पुच्छं च कर्तुं प्रयतते, प्रश्नानां वा एतादृशानां विषयाणां निबन्धनस्य मार्गं अवहेलयन्।

‘क्वाण्टम इन्टैंगलेमेण्ट् आफ् ऑप्टिकल फोटॉन्स: द फर्स्ट एक्सपेरिमेण्ट्, १९६४-६७’ इति शीर्षकेण लेखः फ्रन्टियर्स् इन क्वांटम साइंस एण्ड् टेक्नोलॉजी इति पत्रिकायां प्रकाशितः अचिन्त्यवैज्ञानिकक्षेत्रे गहनः अस्ति

अयं लेखः पारम्परिकवैज्ञानिकलेखनात् पृथक् तिष्ठति यत् प्रथमव्यक्तिकथां प्रस्तावयति यत् न केवलं प्रयोगस्य समये सम्मुखीकृतानां सामरिकचुनौत्यस्य विवरणं ददाति अपितु परिणामानां व्याख्यां तेषां व्यापकं महत्त्वं च ददाति।

प्रयोगस्य उद्देश्यं क्वाण्टम्-उलझनस्य घटनायाः अन्वेषणं आसीत्, विशेषतः प्रकाशीय-फोटॉन्-व्यवहारस्य माध्यमेन, एषः विषयः २० शताब्द्याः मध्यभागात् भौतिकशास्त्रज्ञान् रोचकं कृतवान् लेखकः स्वजीवनकथायाः माध्यमेन सामान्यपाठकस्य कृते विषयान् सरलं कर्तुं प्रयतते, विषयः ईपीआर विरोधाभासः अस्ति।

गीरोस्कोप् तथा क्वाण्टम् सिद्धान्तः द्वौ अपि विरोधाभासात्मकव्यवहारं स्पष्टीकरोति, परन्तु १९३५ तमे वर्षे आइन्स्टाइन, पोडोल्स्की, रोजेन् च इत्यनेन प्रवर्तितः ईपीआर विरोधाभासः क्वाण्टम् भौतिकशास्त्रे केन्द्ररहस्यं वर्तते गीरोस्कोप् गुरुत्वाकर्षणस्य अवहेलनां करोति स्म, क्वाण्टम् सिद्धान्तः तु परमाणुषु अणुषु च व्याख्यातवान् । क्वाण्टम् भौतिकशास्त्रे ईपीआर विरोधाभासः केन्द्ररहस्यं वर्तते ।

लेखकेन अष्टवर्षीयः क्रीतः गीरोस्कोपः क्षैतिजविमानस्य उपरि भ्रमित्वा गुरुत्वाकर्षणस्य अवहेलनस्य क्षमतायाः कारणेन आकर्षणस्य स्रोतः अभवत्, एषः व्यवहारः विरोधाभासपूर्णः इव भासते चेदपि न्यूटनस्य यान्त्रिकशास्त्रेण तार्किकरूपेण व्याख्यातः

तथैव १९२० तमे दशके विकसितः क्वाण्टम् सिद्धान्तः परमाणु-आणविक-अन्तर्क्रियाणां व्याख्याने सफलः अभवत् । परन्तु १९३५ तमे वर्षे आइन्स्टाइन, पोडोल्स्की, रोजेन् च इत्यनेन प्रवर्तितेन ईपीआर-विरोधेन क्वाण्टम्-सिद्धान्तस्य एकं भ्रान्तिकं पक्षं प्रकाशितम् : कणानां उलझनम् यत्र एकस्मिन् कणे मापनं विशालदूरे अपि अन्यस्य अवस्थां प्रभावितं करोति इति भासते, तत्र क्वाण्टमभौतिकशास्त्रे केन्द्ररहस्यं वर्तते

१९६४ तमे वर्षे उत्तेजितकैल्शियमपरमाणुभिः उत्सर्जितानां दृश्यप्रकाश-फोटॉनानां उपयोगेन क्वाण्टम्-उलझनस्य अवलोकनार्थं प्रयोगः परिकल्पितः । प्रयोगेन क्वाण्टम-सिद्धान्तस्य भविष्यवाणीनां पुष्टिः हड़ताली-सटीकतापूर्वकं कृता, क्वाण्टम-उलझनस्य वास्तविकतां प्रदर्शयन्, शास्त्रीय-अन्तर्ज्ञानं च चुनौतीं दत्तवान्

न्यूटनस्य यान्त्रिकशास्त्रं यद्यपि गीरोस्कोपस्य व्यवहारं पूर्णतया व्याख्यायते तथापि क्वाण्टम-उलझनं शास्त्रीय-अवगमनं निरन्तरं चुनौतीं ददाति । प्रयोगः सेतुरूपेण कार्यं करोति, क्वाण्टम-घटनानां अवगमनस्य विस्तारं करोति, क्वाण्टम-जगतः "विचित्ररूपेण अद्भुतम्" स्वरूपं प्रकाशयति च

शास्त्रीयकारणतायाः आव्हानानि अपि अस्ति चेदपि अद्यपर्यन्तं भ्रान्तिकं वर्तते यत् लेखकः अद्भुतं मन्यते, सः न वदति यत् सः तस्य रहस्यमुक्तं कृतवान् किन्तु तस्य प्रयासः प्रशंसनीयः एव अस्ति।