नवीदिल्ली, रियल्टी फर्म प्रेस्टीज एस्टेट्स् प्रोजेक्ट्स् इत्यस्य मुख्यकार्यकारी अधिकारी (सीईओ वेङ्कटा नारायण के इत्यनेन स्वस्य व्यक्तित्वहितं साधयितुं कम्पनीतः इस्तीफा दत्तः अस्ति।

वेङ्कटा अगस्त २०१७ तमे वर्षे प्रेस्टीज एस्टेट्स् इत्यस्य सीईओ इत्यस्य भूमिकां स्वीकृतवान् ।समग्रतया h अस्मिन् कम्पनीयां २० वर्षाणि सेवां कृतवान् ।

कम्पनी बोर्सेभ्यः सूचितवती यत् वेङ्कटा इत्यनेन कम्पनीयाः मुख्याधिकारी तथा च बोर्डस्य समितिभ्यः अपि स्वस्य त्यागपत्रं प्रदत्तम्, यत् २०२४ तमस्य वर्षस्य मे-मासस्य १० दिनाङ्कात् व्यावसायिकसमयानां समाप्तिपर्यन्तं प्रभावः भविष्यति

शुक्रवासरे आयोजिते सभायां बोर्डेन तस्य त्यागपत्रं स्वीकृतम्।

परन्तु सः २०२४ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्कपर्यन्तं सुचारुसंक्रमणं सम्पन्नं कर्तुं गैर-केएमपी (मुख्यप्रबन्धककर्मचारिणः)रूपेण निरन्तरं भविष्यति ।

२०१७ तमे वर्षे मुख्यकार्यकारीपदं प्राप्तुं पूर्वं वेङ्कटा कम्पनीयाः मुख्यवित्तीयपदाधिकारी, कम्पनीसचिवः इति अपि कार्यं कृतवान् ।

वेङ्कटः स्वस्य त्यागपत्रे अवदत् यत्, "विचारितविचारानन्तरं मया अन्येषां हितानाम् अनुसरणं कर्तुं निर्णयः कृतः, यत्र रियल एस्टेट् कोषस्य स्थापना अपि अस्ति" इति ।

इरफान रजाक्, अध्यक्षः प्रबन्धनिदेशकः च अवदत् यत् कम्पनी प्रत्येकं ऊर्ध्वाधरस्य भूगोलस्य च कृते विभिन्नव्यापारप्रमुखानाम् नियुक्तिं कृत्वा स्वस्य रोडमैपस्य रूपरेखां कृतवती तदनुसारं अमित मोरः कम्पनीयाः सीएफओ अस्ति।

स्वरूप अनीशः कार्यकारीनिदेशकः & सीईओ आवासीयखण्डः तथा व्यवसायविकासः अस्ति; जुग्गी मारवाहा, सीईओ कार्यालय खण्ड; मुहम्मद अली, सीईओ रेताई सेगमेंट; तथा सुरेश सिंगारावेलु, कार्यकारी निदेशक एवं सीईओ आतिथ्य खण्ड।

तारिक अहमद पश्चिमभारतस्य कार्यकारी निदेशकः मुख्यकार्यकारी च अस्ति।

कार्यकारीनिदेशकः फैज रेजवानः परियोजनानां समग्रनिर्माणस्य निष्पादनस्य निरीक्षणं करिष्यति, यत्र क्रयणं, ठेकेदारी, मूल्य-इञ्जिनीयरिङ्ग इत्यादयः प्रमुखाः पक्षाः सन्ति

कार्यकारीनिदेशकः जैद नोआमनः व्यावसायिकविकासस्य कार्यं दत्तवान् अस्ति तथा च सः निगमवित्तस्य रणनीतिकनिवेशानां च निरीक्षणं करिष्यति। कार्यकारीनिदेशकाः जै सादिकः ओमेर बिन् जङ्गः च आतिथ्यदलस्य निरीक्षणं करिष्यन्ति।

उजमा इरफान्, निदेशिका, निगमसञ्चारस्य, विपणनस्य, ब्राण्डिंग्-रणनीत्याः च उत्तरदायी अस्ति ।

कार्यकारीनिदेशिका सना रेजवान उत्तरभारतस्य विशेषतः एनसीआरस्य विकासस्य प्रक्षेपवक्रस्य चार्टिंग् इत्यत्र केन्द्रीभवति।

Prestige Estates Projects इति देशे प्रमुखेषु रियल एस्टेट् विकासकेषु अन्यतमम् अस्ति। प्रमुखनगरेषु क्षेत्रस्य विभिन्नेषु खण्डेषु अस्य उपस्थितिः अस्ति