नोएडा, एकः प्रमुखः प्रदर्शनी-सह-सम्मेलन-केन्द्रः, एकः विशालः गोल्फ-क्रीडाङ्गणः, विषय-आधारित-उद्यानाः, आगामि-नोइडा-अन्तर्राष्ट्रीय-विमानस्थानकं प्रति उन्नत-मार्ग-संपर्कः, यमुना-द्रुत-मार्गस्य समीपे प्रस्तावितं चलच्चित्र-नगरं च आगामि इति अधिकारिणः बुधवासरे अवदन्।

यमुना एक्स्प्रेस्वे औद्योगिकविकासप्राधिकरणेन (YEIDA) बुधवासरे स्वस्य ग्रेटर नोएडाकार्यालये ८१ तमे बोर्डसभां आहूय स्वक्षेत्रे विविधव्यापारिक, मनोरञ्जन, संपर्कपरियोजनासु केन्द्रितः। सभायाः अध्यक्षता येइडा अध्यक्षः अनिलकुमारसागरः अकरोत् ।

क्षेत्रे वर्धमानजनसंख्यायाः कृते विश्वस्तरीयमनोरञ्जनसुविधाः प्रदातुं प्राधिकरणस्य बोर्डेन स्थानीय-अन्तर्राष्ट्रीय-उद्योगिनां आकर्षणार्थं विनिर्मितानां अनेकानाम् उपक्रमानाम् सैद्धान्तिक-अनुमोदनं दत्तम् इति YEIDA-सङ्घस्य मुख्यकार्यकारी अरुण-वीरसिंहः पत्रकारैः उक्तवान्।

"अनुमोदितप्रस्तावेषु विमानस्थानकस्य समीपे सेक्टर् ७ इत्यस्मिन् २०० एकरेषु प्रदर्शनी-सह-सम्मेलन-केन्द्रस्य निर्माणम् अस्ति। एषा उन्नत-सुविधा चिकित्सा-उपकरणं, क्रीडासामग्री, वस्त्रं, इलेक्ट्रॉनिक्स, वाहनम्, तथा च इत्यादीनां क्षेत्राणां प्रमुखकम्पनीनां प्रदर्शनं करिष्यति अर्धचालकाः" इति सः अवदत् ।

सिंहः अजोडत्, "केन्द्रस्य उद्देश्यं एकीकृतं मञ्चं प्रदातुं वर्तते यत्र विमानस्थानकं प्रति आगच्छन्तः उद्योगिनः स्वस्वक्षेत्रस्य उत्पादान् द्रष्टुं शक्नुवन्ति, येन निर्विघ्नव्यापारपरस्परक्रियाः, प्रदर्शनीः, सम्मेलनानि, उत्पादप्रक्षेपणं च सुलभं भवति।

तदतिरिक्तं YEIDA इत्यनेन सेक्टर् ८ इत्यस्मिन् अन्येषु २०० एकरेषु एक्स्पो मार्ट् इत्यस्य निर्माणस्य योजना अस्ति, यत्र फर्निचरस्य हस्तशिल्पस्य च प्रचारः केन्द्रितः इति सः अवदत्।

इण्डिया एक्स्पोजिशन मार्ट् लिमिटेड्, ग्रेटर नोएडा, एतयोः परियोजनायोः व्यवहार्यता अध्ययनं करिष्यति यत् निर्माणप्रतिमानं राजस्वसृजनविधिः च निर्धारयिष्यति इति सः अजोडत्।

सिंहः प्रकाशितवान् यत् इण्डिया एक्स्पोजिशन मार्ट् लिमिटेड् इत्यनेन दक्षिण एशियायाः बृहत्तमं प्रदर्शनी, सम्मेलनं & MICE (Meetings, Incentives, Conferences, and Exhibitions) परियोजनां क्षेत्रे स्थापयितुं २०० एकर् भूमिः अनुरोधिता अस्ति।

सम्प्रति ग्रेटर नोएडानगरस्य इण्डिया एक्स्पो सेण्टर एण्ड् मार्ट् इत्यत्र ५८ एकरेषु निर्मितं प्रतिवर्षं ४० तः ५० यावत् आयोजनानि भवन्ति ।

"अस्मिन् प्रस्तावे तथा च आईपीएमएलद्वारा प्रस्ताविते फर्निचर-हस्तशिल्प-उद्यानस्य विषये च व्यवहार्यता-अध्ययनार्थं बोर्डेन सिद्धान्ततः अनुमोदनं दत्तम्" इति सः अवदत्।

सिंहः व्यावसायिकसम्मेलनानां, एक्स्पोनां च समर्थनार्थं प्राधिकरणक्षेत्रस्य अन्तः सम्मेलनकेन्द्रस्य स्थापनायाः महत्त्वं बोधितवान्। जेवार्-नगरस्य आसन्न-नोएडा-अन्तर्राष्ट्रीय-विमानस्थानकस्य अन्तर्राष्ट्रीय-चलच्चित्र-नगरस्य च कारणात् अस्मिन् क्षेत्रे अन्तर्राष्ट्रीयव्यापार-औद्योगिक-व्यापार-आदि-क्रियाकलापयोः महती वृद्धिः भविष्यति इति अपेक्षा अस्ति

व्यावसायिक-सम्मेलन-सुविधानां अतिरिक्तं YEIDA-संस्थायाः 'हरित-मनोरञ्जन'-सुविधानां विकासाय 22 F तथा 23 B इति क्षेत्रेषु प्रायः 2,800 एकर्-भूमिः आवंटिता अस्ति अस्य क्षेत्रस्य उपयोगस्य उत्तमसंभावनाः निर्धारयितुं व्यवहार्यता अध्ययनं भविष्यति इति सः अवदत्।

"एतेषु अन्तर्राष्ट्रीयगोल्फक्रीडाङ्गणः (१,००० एकरः), मुक्तक्रीडाङ्गणं, मनोरञ्जनपार्कः, मुक्तहवा-रङ्गमञ्चः च सन्ति, येन निवासिनः आगन्तुकानां च कृते क्षेत्रं अधिकं आकर्षकं कर्तुं योगदानं भविष्यति" इति सिंहः अजोडत्

मार्गसंपर्कस्य उन्नयनार्थं YEIDA इत्यनेन एनएचएआइ इत्यनेन सह अनेकानाम् महत्त्वपूर्णानां परियोजनानां कृते सम्झौताः कृताः सन्ति । एतेषु जेवरविमानस्थानकं प्रति पूर्वोत्तरप्रवेशस्य निर्माणं, ३० मीटर् विस्तृतं, ८.२५ कि.मी.

तदतिरिक्तं पूर्वपरिधीयद्रुतमार्गं यमुनाद्रुतमार्गं च संयोजयति आदानप्रदानं भविष्यति । पूर्वं प्राधिकरणेन आदानप्रदाननिर्माणसन्धिः निजीकम्पनीं दत्ता इति सः अवदत्।

YEIDA इत्यनेन यमुना-द्रुत-मार्गे २३ कि.मी.