एफएमसीजी क्षेत्रेण Q1-24 मध्ये विसंगतिप्रवृत्तिः दृश्यते।

बेङ्गलूरु, 11 जुलाई, 2024: रोजगारपृष्ठभूमिपरीक्षणस्य, पहिचानस्य, सत्यापनसमाधानस्य च प्रमुखप्रदाता प्रथमलाभनिगमः (NASDAQ: FA), स्वस्य Q1 2024 भारतरोजगारपरीक्षणप्रवृत्तिप्रतिवेदनस्य प्रकाशनस्य घोषणां करोति। ३३ पृष्ठीयः दस्तावेजः २०२४ तमस्य वर्षस्य प्रथमत्रिमासे भारतीयविपण्ये स्वग्राहकानाम् कृते कृतेभ्यः कम्पनीयाः पृष्ठभूमिपरीक्षाभ्यः अनामदत्तांशस्य विश्लेषणस्य च संकलनम् अस्ति

Q1-24 इत्यस्मिन् FMCG, Healthcare & Pharma, Services तथा Telecom क्षेत्रेषु इत्यादिषु उद्योगेषु...

विसंगतिः प्रतिशतं यत् समग्रसरासरी ९.५९ प्रतिशतात् बहु अधिकम् आसीत् ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे पूर्वत्रिमासिकस्य तुलने बीएफएसआई, अभियांत्रिकी तथा आधारभूतसंरचना, स्वास्थ्यसेवा तथा फार्मा, खुदरा, सेवासु च रोजगारक्षेत्रेषु विसंगतिषु उल्लेखनीयवृद्धिः अभवत् तथैव बीएफएसआई, एफएमसीजी, ई-कॉमर्स एण्ड् लॉजिस्टिक्स्, सर्विसेज उद्योगेषु शिक्षाविसंगतिः अधिका आसीत् । रोजगारसत्यापनेषु परिवर्तनं जातम्, यत्र सूचनाप्रौद्योगिकी, परामर्शः, एफएमसीजी, अभियांत्रिकी & आधारभूतसंरचना, विनिर्माणं च इत्यादयः क्षेत्राणि सत्यापनस्य वैकल्पिकविधिषु अधिकतया अनुकूलतां प्राप्नुवन्ति स्म एषा प्रवृत्तिः विकसितानाम् उद्योगप्रथानां, सम्यक् पृष्ठभूमिपरीक्षायां वर्धमानं च बलं प्रकाशयति ।

“First Advantage Employment Screening Trends Report: India” इत्यस्य निःशुल्कप्रतिं प्राप्तुं, अन्येषां प्रश्नानां कृते च कृपया सम्पर्कं कुर्वन्तु:

दीपश्रीसुन्दर

+918861013031

deepashri. [email protected]

प्रथमलाभस्य विषये : १.

प्रथमलाभः (NASDAQ: FA) रोजगारपृष्ठभूमिपरीक्षणस्य, पहिचानस्य, सत्यापनसमाधानस्य च प्रमुखः प्रदाता अस्ति । कम्पनी अभिनवसेवाः अन्वेषणं च प्रदाति ये ग्राहकानाम् जोखिमस्य प्रबन्धने उत्तमप्रतिभायाः नियुक्तौ सहायकाः भवन्ति। स्वस्य स्वामित्वप्रौद्योगिक्या सक्षमः प्रथमलाभः कम्पनीनां ब्राण्ड्-रक्षणाय सहायतां करोति तथा च स्वग्राहकानाम् अपि च तेषां महत्त्वपूर्णसम्पदां कृते सुरक्षितं वातावरणं प्रदाति: कर्मचारिणः, ठेकेदाराः, आकस्मिककार्यकर्तारः, किरायेदाराः, चालकाः च। जॉर्जियादेशस्य अटलाण्टानगरे मुख्यालयः स्थितः फर्स्ट् एडवांटेजः स्वस्य ३०,००० तः अधिकग्राहकानाम् पक्षतः २०० तः अधिकेषु देशेषु प्रदेशेषु च पटलान् प्रदर्शयति । First Advantage इत्यस्य विषये अधिकाधिकं ज्ञातुं कम्पनीयाः जालपुटं https://fadv.com/ इति पश्यन्तु ।

.